Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 yaḥ paśurāsīt kintvidānīṁ na varttatē sa ēvāṣṭamaḥ, sa saptānām ēkō 'sti vināśaṁ gamiṣyati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यः पशुरासीत् किन्त्विदानीं न वर्त्तते स एवाष्टमः, स सप्तानाम् एको ऽस्ति विनाशं गमिष्यति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যঃ পশুৰাসীৎ কিন্ত্ৱিদানীং ন ৱৰ্ত্ততে স এৱাষ্টমঃ, স সপ্তানাম্ একো ঽস্তি ৱিনাশং গমিষ্যতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যঃ পশুরাসীৎ কিন্ত্ৱিদানীং ন ৱর্ত্ততে স এৱাষ্টমঃ, স সপ্তানাম্ একো ঽস্তি ৱিনাশং গমিষ্যতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယး ပၑုရာသီတ် ကိန္တွိဒါနီံ န ဝရ္တ္တတေ သ ဧဝါၐ္ဋမး, သ သပ္တာနာမ် ဧကော 'သ္တိ ဝိနာၑံ ဂမိၐျတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yaH pazurAsIt kintvidAnIM na varttatE sa EvASTamaH, sa saptAnAm EkO 'sti vinAzaM gamiSyati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:11
4 अन्तरसन्दर्भाः  

yō janō 'parān vandīkr̥tya nayati sa svayaṁ vandībhūya sthānāntaraṁ gamiṣyati, yaśca khaṅgēna hanti sa svayaṁ khaṅgēna ghāniṣyatē| atra pavitralōkānāṁ sahiṣṇutayā viśvāsēna ca prakāśitavyaṁ|


sa prathamapaśōrantikē tasya sarvvaṁ parākramaṁ vyavaharati viśēṣatō yasya prathamapaśōrantikakṣataṁ pratīkāraṁ gataṁ tasya pūjāṁ pr̥thivīṁ tannivāsinaśca kārayati|


mayi nirīkṣamāṇē tasya śirasām ēkam antakāghātēna chēditamivādr̥śyata, kintu tasyāntakakṣatasya pratīkārō 'kriyata tataḥ kr̥tsnō naralōkastaṁ paśumadhi camatkāraṁ gataḥ,


tvayā dr̥ṣṭō 'sau paśurāsīt nēdānīṁ varttatē kintu rasātalāt tēnōdētavyaṁ vināśaśca gantavyaḥ| tatō yēṣāṁ nāmāni jagataḥ sr̥ṣṭikālam ārabhya jīvanapustakē likhitāni na vidyantē tē pr̥thivīnivāsinō bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dr̥ṣṭvāścaryyaṁ maṁsyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्