Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 aparam ibribhāṣayā harmmagiddōnāmakasthanē tē saṅgr̥hītāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अपरम् इब्रिभाषया हर्म्मगिद्दोनामकस्थने ते सङ्गृहीताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অপৰম্ ইব্ৰিভাষযা হৰ্ম্মগিদ্দোনামকস্থনে তে সঙ্গৃহীতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অপরম্ ইব্রিভাষযা হর্ম্মগিদ্দোনামকস্থনে তে সঙ্গৃহীতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အပရမ် ဣဗြိဘာၐယာ ဟရ္မ္မဂိဒ္ဒေါနာမကသ္ထနေ တေ သင်္ဂၖဟီတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 aparam ibribhASayA harmmagiddOnAmakasthanE tE saggRhItAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:15
23 अन्तरसन्दर्भाः  

atō jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dinē kasmin daṇḍē vāgamiṣyati, tad yuṣmābhi rna jñāyatē|


parīkṣāyāṁ na patituṁ jāgr̥ta prārthayadhvañca; ātmā samudyatōsti, kintu vapu rdurbbalaṁ|


parīkṣāyāṁ yathā na patatha tadarthaṁ sacētanāḥ santaḥ prārthayadhvaṁ; mana udyuktamiti satyaṁ kintu vapuraśaktikaṁ|


yathā yūyam ētadbhāvighaṭanā uttarttuṁ manujasutasya sammukhē saṁsthātuñca yōgyā bhavatha kāraṇādasmāt sāvadhānāḥ santō nirantaraṁ prārthayadhvaṁ|


iti hētō ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bōdhayituṁ na nyavarttē tadapi smarata|


tathāpīdānīmapi vayaṁ tēna na nagnāḥ kintu parihitavasanā manyāmahē|


kintu hē bhrātaraḥ, yūyam andhakārēṇāvr̥tā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|


atō 'parē yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacētanaiśca bhavitavyaṁ|


sarvvēṣām antimakāla upasthitastasmād yūyaṁ subuddhayaḥ prārthanārthaṁ jāgrataśca bhavata|


kintu kṣapāyāṁ caura iva prabhō rdinam āgamiṣyati tasmin mahāśabdēna gaganamaṇḍalaṁ lōpsyatē mūlavastūni ca tāpēna galiṣyantē pr̥thivī tanmadhyasthitāni karmmāṇi ca dhakṣyantē|


paśyāhaṁ tūrṇam āgacchāmi, ētadgranthasya bhaviṣyadvākyāni yaḥ pālayati sa ēva dhanyaḥ|


paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya kō 'pi tava kirīṭaṁ nāpaharatu|


tvaṁ yad dhanī bhavēstadarthaṁ mattō vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśēta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dr̥ṣṭiḥ prasannā bhavēt tadarthaṁ cakṣurlēpanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्