Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 imē yōṣitāṁ saṅgēna na kalaṅkitā yatastē 'maithunā mēṣaśāvakō yat kimapi sthānaṁ gacchēt tatsarvvasmin sthānē tam anugacchanti yatastē manuṣyāṇāṁ madhyataḥ prathamaphalānīvēśvarasya mēṣaśāvakasya ca kr̥tē parikrītāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 इमे योषितां सङ्गेन न कलङ्किता यतस्ते ऽमैथुना मेषशावको यत् किमपि स्थानं गच्छेत् तत्सर्व्वस्मिन् स्थाने तम् अनुगच्छन्ति यतस्ते मनुष्याणां मध्यतः प्रथमफलानीवेश्वरस्य मेषशावकस्य च कृते परिक्रीताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ইমে যোষিতাং সঙ্গেন ন কলঙ্কিতা যতস্তে ঽমৈথুনা মেষশাৱকো যৎ কিমপি স্থানং গচ্ছেৎ তৎসৰ্ৱ্ৱস্মিন্ স্থানে তম্ অনুগচ্ছন্তি যতস্তে মনুষ্যাণাং মধ্যতঃ প্ৰথমফলানীৱেশ্ৱৰস্য মেষশাৱকস্য চ কৃতে পৰিক্ৰীতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ইমে যোষিতাং সঙ্গেন ন কলঙ্কিতা যতস্তে ঽমৈথুনা মেষশাৱকো যৎ কিমপি স্থানং গচ্ছেৎ তৎসর্ৱ্ৱস্মিন্ স্থানে তম্ অনুগচ্ছন্তি যতস্তে মনুষ্যাণাং মধ্যতঃ প্রথমফলানীৱেশ্ৱরস্য মেষশাৱকস্য চ কৃতে পরিক্রীতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဣမေ ယောၐိတာံ သင်္ဂေန န ကလင်္ကိတာ ယတသ္တေ 'မဲထုနာ မေၐၑာဝကော ယတ် ကိမပိ သ္ထာနံ ဂစ္ဆေတ် တတ္သရွွသ္မိန် သ္ထာနေ တမ် အနုဂစ္ဆန္တိ ယတသ္တေ မနုၐျာဏာံ မဓျတး ပြထမဖလာနီဝေၑွရသျ မေၐၑာဝကသျ စ ကၖတေ ပရိကြီတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 imE yOSitAM saggEna na kalagkitA yatastE 'maithunA mESazAvakO yat kimapi sthAnaM gacchEt tatsarvvasmin sthAnE tam anugacchanti yatastE manuSyANAM madhyataH prathamaphalAnIvEzvarasya mESazAvakasya ca kRtE parikrItAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:4
32 अन्तरसन्दर्भाः  

katipayā jananaklībaḥ katipayā narakr̥taklībaḥ svargarājyāya katipayāḥ svakr̥taklībāśca santi, yē grahītuṁ śaknuvanti tē gr̥hlantu|


yā daśa kanyāḥ pradīpān gr̥hlatyō varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādr̥śyaṁ bhaviṣyati|


tadānīm ēka upādhyāya āgatya kathitavān, hē gurō, bhavān yatra yāsyati tatrāhamapi bhavataḥ paścād yāsyāmi|


mama mēṣā mama śabdaṁ śr̥ṇvanti tānahaṁ jānāmi tē ca mama paścād gacchanti|


kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēाpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē|


tadā pitaraḥ pratyuditavān, hē prabhō sāmprataṁ kutō hētōstava paścād gantuṁ na śaknōmi? tvadarthaṁ prāṇān dātuṁ śaknōmi|


tatō yīśuḥ punarapi lōkēbhya itthaṁ kathayitum ārabhata jagatōhaṁ jyōtiḥsvarūpō yaḥ kaścin matpaścāda gacchati sa timirē na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|


yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,


hē bhrātaraḥ, ahaṁ yuṣmān idam abhiyācē stiphānasya parijanā ākhāyādēśasya prathamajātaphalasvarūpāḥ, pavitralōkānāṁ paricaryyāyai ca ta ātmanō nyavēdayan iti yuṣmābhi rjñāyatē|


yūyaṁ mūlyēna krītā atō vapurmanōbhyām īśvarō yuṣmābhiḥ pūjyatāṁ yata īśvara ēva tayōḥ svāmī|


vivāhaṁ kurvvatā tvayā kimapi nāpārādhyatē tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyatē tathāca tādr̥śau dvau janau śārīrikaṁ klēśaṁ lapsyētē kintu yuṣmān prati mama karuṇā vidyatē|


īśvarē mamāsaktatvād ahaṁ yuṣmānadhi tapē yasmāt satīṁ kanyāmiva yuṣmān ēkasmin varē'rthataḥ khrīṣṭē samarpayitum ahaṁ vāgdānam akārṣaṁ|


yatastasya mahimnaḥ prakāśāya tēna krītānāṁ lōkānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpō bhavati|


aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tējasvinīṁ kr̥tvā svahastē samarpayituñcābhilaṣitavān|


bhūtasvarūpāṇāṁ śikṣāyāṁ bhramakātmanāṁ vākyēṣu ca manāṁsi nivēśya dharmmād bhraṁśiṣyantē| tāni tu bhakṣyāṇi viśvāsināṁ svīkr̥tasatyadharmmāṇāñca dhanyavādasahitāya bhōgāyēśvarēṇa sasr̥jirē|


svargē likhitānāṁ prathamajātānām utsavaḥ samitiśca sarvvēṣāṁ vicārādhipatirīśvaraḥ siddhīkr̥tadhārmmikānām ātmānō


tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


tē mēṣaśāvakēna sārddhaṁ yōtsyanti, kintu mēṣaśāvakastān jēṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅginō 'pyāhūtā abhirucitā viśvāsyāśca|


tasyā antara ēkamapi mandiraṁ mayā na dr̥ṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ paramēśvarō mēṣaśāvakaśca svayaṁ tasya mandiraṁ|


tasyai nagaryyai dīptidānārthaṁ sūryyācandramasōḥ prayōjanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati mēṣaśāvakaśca tasyā jyōtirasti|


tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādr̥śāḥ katipayalōkāḥ sārddinagarē 'pi tava vidyantē tē śubhraparicchadai rmama saṅgē gamanāgamanē kariṣyanti yatastē yōgyāḥ|


aparaṁ tē nūtanamēkaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mōcayituṁ tathā| tvamēvārhasi yasmāt tvaṁ balivat chēdanaṁ gataḥ| sarvvābhyō jātibhāṣābhyaḥ sarvvasmād vaṁśadēśataḥ| īśvarasya kr̥tē 'smān tvaṁ svīyaraktēna krītavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्