Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 aparaṁ sa mahānāgō 'rthatō diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyātō yaḥ purātanaḥ sarpaḥ kr̥tsnaṁ naralōkaṁ bhrāmayati sa pr̥thivyāṁ nipātitastēna sārddhaṁ tasya dūtā api tatra nipātitāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং স মহানাগো ঽৰ্থতো দিযাৱলঃ (অপৱাদকঃ) শযতানশ্চ (ৱিপক্ষঃ) ইতি নাম্না ৱিখ্যাতো যঃ পুৰাতনঃ সৰ্পঃ কৃৎস্নং নৰলোকং ভ্ৰামযতি স পৃথিৱ্যাং নিপাতিতস্তেন সাৰ্দ্ধং তস্য দূতা অপি তত্ৰ নিপাতিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং স মহানাগো ঽর্থতো দিযাৱলঃ (অপৱাদকঃ) শযতানশ্চ (ৱিপক্ষঃ) ইতি নাম্না ৱিখ্যাতো যঃ পুরাতনঃ সর্পঃ কৃৎস্নং নরলোকং ভ্রামযতি স পৃথিৱ্যাং নিপাতিতস্তেন সার্দ্ধং তস্য দূতা অপি তত্র নিপাতিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ သ မဟာနာဂေါ 'ရ္ထတော ဒိယာဝလး (အပဝါဒကး) ၑယတာနၑ္စ (ဝိပက္ၐး) ဣတိ နာမ္နာ ဝိချာတော ယး ပုရာတနး သရ္ပး ကၖတ္သ္နံ နရလောကံ ဘြာမယတိ သ ပၖထိဝျာံ နိပါတိတသ္တေန သာရ္ဒ္ဓံ တသျ ဒူတာ အပိ တတြ နိပါတိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:9
68 अन्तरसन्दर्भाः  

vanyayavasāni pāpātmanaḥ santānāḥ| yēna ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śēṣaḥ, karttakāḥ svargīyadūtāḥ|


yatō bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavēt tarhi manōnītamānavā api bhrāmiṣyantē|


paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata|


tataḥ paraṁ yīśuḥ pratārakēṇa parīkṣitō bhavitum ātmanā prāntaram ākr̥ṣṭaḥ


tadānīṁ yīśustamavōcat, dūrībhava pratāraka, likhitamidam āstē, "tvayā nijaḥ prabhuḥ paramēśvaraḥ praṇamyaḥ kēvalaḥ sa sēvyaśca|"


tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍōpari nidhāya gaditavān,


anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharōpari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,


tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|


tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavārē na mōcayitavyā?


ētastin samayē dvādaśaśiṣyēṣu gaṇita īṣkariyōtīyarūḍhimān yō yihūdāstasyāntaḥkaraṇaṁ śaitānāśritatvāt


aparaṁ prabhuruvāca, hē śimōn paśya tita̮unā dhānyānīva yuṣmān śaitān cālayitum aicchat,


yē kathāmātraṁ śr̥ṇvanti kintu paścād viśvasya yathā paritrāṇaṁ na prāpnuvanti tadāśayēna śaitānētya hr̥dayātr̥ tāṁ kathām apaharati ta ēva mārgapārśvasthabhūmisvarūpāḥ|


adhunā jagatōsya vicāra: sampatsyatē, adhunāsya jagata: patī rājyāt cyōṣyati|


itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād ētasya jagataḥ patirāgacchati kintu mayā saha tasya kōpi sambandhō nāsti|


ētajjagatō'dhipati rdaṇḍājñāṁ prāpnōti tasmād daṇḍē prabōdhaṁ janayiṣyati|


yūyaṁ śaitān pituḥ santānā ētasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya lēśōpi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mr̥ṣā kathayati tadā nijasvabhāvānusārēṇaiva kathayati yatō sa mr̥ṣābhāṣī mr̥ṣōtpādakaśca|


yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|


tasmāt pitarōkathayat hē anāniya bhūmē rmūlyaṁ kiñcit saṅgōpya sthāpayituṁ pavitrasyātmanaḥ sannidhau mr̥ṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇē pravr̥ttimajanayat?


yatastādr̥śā lōkā asmākaṁ prabhō ryīśukhrīṣṭasya dāsā iti nahi kintu svōdarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalōkānāṁ manāṁsi mōhayanti|


adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adhō marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭō yuṣmāsu prasādaṁ kriyāt| iti|


taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tējasvidūtasya vēśaṁ dhārayati,


kintu sarpēṇa svakhalatayā yadvad havā vañcayāñcakē tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhēmi|


aparam utkr̥ṣṭadarśanaprāptitō yadaham ātmābhimānī na bhavāmi tadarthaṁ śarīravēdhakam ēkaṁ śūlaṁ mahyam adāyi tat madīyātmābhimānanivāraṇārthaṁ mama tāḍayitā śayatānō dūtaḥ|


śayatānaḥ kalpanāsmābhirajñātā nahi, atō vayaṁ yat tēna na vañcyāmahē tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti|


ataēva mānuṣāṇāṁ cāturītō bhramakadhūrttatāyāśchalācca jātēna sarvvēṇa śikṣāvāyunā vayaṁ yad bālakā iva dōlāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,


kēnāpi prakārēṇa kō'pi yuṣmān na vañcayatu yatastasmād dināt pūrvvaṁ dharmmalōpēnōpasyātavyaṁ,


kiñcādam bhrāntiyuktō nābhavat yōṣidēva bhrāntiyuktā bhūtvātyācāriṇī babhūva|


aparaṁ pāpiṣṭhāḥ khalāśca lōkā bhrāmyantō bhramayantaścōttarōttaraṁ duṣṭatvēna varddhiṣyantē|


tēṣām apatyānāṁ rudhirapalalaviśiṣṭatvāt sō'pi tadvat tadviśiṣṭō'bhūt tasyābhiprāyō'yaṁ yat sa mr̥tyubalādhikāriṇaṁ śayatānaṁ mr̥tyunā balahīnaṁ kuryyāt


yūyaṁ prabuddhā jāgrataśca tiṣṭhata yatō yuṣmākaṁ prativādī yaḥ śayatānaḥ sa garjjanakārī siṁha iva paryyaṭan kaṁ grasiṣyāmīti mr̥gayatē,


vayam īśvarāt jātāḥ kintu kr̥tsnaḥ saṁsāraḥ pāpātmanō vaśaṁ gatō 'stīti jānīmaḥ|


kintu pradhānadivyadūtō mīkhāyēlō yadā mūsasō dēhē śayatānēna vivadamānaḥ samabhāṣata tadā tisman nindārūpaṁ daṇḍaṁ samarpayituṁ sāhasaṁ na kr̥tvākathayat prabhustvāṁ bhartsayatāṁ|


tasmād ānandatu svargō hr̥ṣyantāṁ tannivāminaḥ| hā bhūmisāgarau tāpō yuvāmēvākramiṣyati| yuvayōravatīrṇō yat śaitānō 'tīva kāpanaḥ| alpō mē samayō 'styētaccāpi tēnāvagamyatē||


tataḥ svargē 'param ēkaṁ citraṁ dr̥ṣṭaṁ mahānāga ēka upātiṣṭhat sa lōhitavarṇastasya sapta śirāṁsi sapta śr̥ṅgāṇi śiraḥsu ca sapta kirīṭānyāsan|


tataḥ paraṁ svargē saṁgrāma upāpiṣṭhat mīkhāyēlastasya dūtāśca tēna nāgēna sahāyudhyan tathā sa nāgastasya dūtāśca saṁgrāmam akurvvan, kintu prabhavituṁ nāśaknuvan


tasya paśōḥ sākṣād yēṣāṁ citrakarmmaṇāṁ sādhanāya sāmarthyaṁ tasmai dattaṁ taiḥ sa pr̥thivīnivāsinō bhrāmayati, viśēṣatō yaḥ paśuḥ khaṅgēna kṣatayuktō bhūtvāpyajīvat tasya pratimānirmmāṇaṁ pr̥thivīnivāsina ādiśati|


ta āścaryyakarmmakāriṇō bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādinē yēna yuddhēna bhavitavyaṁ tatkr̥tē kr̥tsrajagatō rājñāḥ saṁgrahītuṁ tēṣāṁ sannidhiṁ nirgacchanti|


sa balavatā svarēṇa vācamimām aghōṣayat patitā patitā mahābābil, sā bhūtānāṁ vasatiḥ sarvvēṣām aśucyātmanāṁ kārā sarvvēṣām aśucīnāṁ ghr̥ṇyānāñca pakṣiṇāṁ piñjaraścābhavat|


dīpasyāpi prabhā tadvat puna rna drakṣyatē tvayi| na kanyāvarayōḥ śabdaḥ punaḥ saṁśrōṣyatē tvayi| yasmānmukhyāḥ pr̥thivyā yē vaṇijastē'bhavan tava| yasmācca jātayaḥ sarvvā mōhitāstava māyayā|


tataḥ sa paśu rdhr̥tō yaśca mithyābhaviṣyadvaktā tasyāntikē citrakarmmāṇi kurvvan tairēva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān sō 'pi tēna sārddhaṁ dhr̥taḥ| tau ca vahnigandhakajvalitahradē jīvantau nikṣiptau|


tava kriyā mama gōcarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhaktērasvīkārastvayā na kr̥tō mama viśvāsyasākṣiṇa āntipāḥ samayē 'pi na kr̥taḥ| sa tu yuṣmanmadhyē 'ghāni yataḥ śayatānastatraiva nivasati|


aparam avaśiṣṭān thuyātīrasthalōkān arthatō yāvantastāṁ śikṣāṁ na dhārayanti yē ca kaiścit śayatānasya gambhīrārthā ucyantē tān yē nāvagatavantastānahaṁ vadāmi yuṣmāsu kamapyaparaṁ bhāraṁ nārōpayiṣyāmi;


tava kriyāḥ klēśō dainyañca mama gōcarāḥ kintu tvaṁ dhanavānasi yē ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti tēṣāṁ nindāmapyahaṁ jānāmi|


tēṣāṁ bhramayitā ca śayatānō vahnigandhakayō rhradē 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat tē divāniśaṁ yātanāṁ bhōkṣyantē|


tataḥ sa pr̥thivyāścaturdikṣu sthitān sarvvajātīyān viśēṣatō jūjākhyān mājūjākhyāṁśca sāmudrasikatāvad bahusaṁkhyakān janān bhramayitvā yuddhārthaṁ saṁgrahītuṁ nirgamiṣyati|


paśya yihūdīyā na santō yē mr̥ṣāvādinaḥ svān yihūdīyān vadanti tēṣāṁ śayatānasamājīyānāṁ kāṁścid aham ānēṣyāmi paśya tē madājñāta āgatya tava caraṇayōḥ praṇaṁsyanti tvañca mama priyō 'sīti jñāsyanti|


tataḥ paraṁ saptamadūtēna tūryyāṁ vāditāyāṁ gaganāt pr̥thivyāṁ nipatita ēkastārakō mayā dr̥ṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi|


aparam avaśiṣṭā yē mānavā tai rdaṇḍai rna hatāstē yathā dr̥ṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्