Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 tatra prabhō rdinē ātmanāviṣṭō 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तत्र प्रभो र्दिने आत्मनाविष्टो ऽहं स्वपश्चात् तूरीध्वनिवत् महारवम् अश्रौषं,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তত্ৰ প্ৰভো ৰ্দিনে আত্মনাৱিষ্টো ঽহং স্ৱপশ্চাৎ তূৰীধ্ৱনিৱৎ মহাৰৱম্ অশ্ৰৌষং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তত্র প্রভো র্দিনে আত্মনাৱিষ্টো ঽহং স্ৱপশ্চাৎ তূরীধ্ৱনিৱৎ মহারৱম্ অশ্রৌষং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတြ ပြဘော ရ္ဒိနေ အာတ္မနာဝိၐ္ဋော 'ဟံ သွပၑ္စာတ် တူရီဓွနိဝတ် မဟာရဝမ် အၑြော်ၐံ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tatra prabhO rdinE AtmanAviSTO 'haM svapazcAt tUrIdhvanivat mahAravam azrauSaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:10
13 अन्तरसन्दर्भाः  

tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānēna taṁ prabhuṁ vadati ?


tataḥ paraṁ saptāhasya prathamadinasya sandhyāsamayē śiṣyā ēkatra militvā yihūdīyēbhyō bhiyā dvāraruddham akurvvan, ētasmin kālē yīśustēṣāṁ madhyasthānē tiṣṭhan akathayad yuṣmākaṁ kalyāṇaṁ bhūyāt|


aparam aṣṭamē'hni gatē sati thōmāsahitaḥ śiṣyagaṇa ēkatra militvā dvāraṁ ruddhvābhyantara āsīt, ētarhi yīśustēṣāṁ madhyasthānē tiṣṭhan akathayat, yuṣmākaṁ kuśalaṁ bhūyāt|


saptāhasya prathamadinē pūpān bhaṁktu śiṣyēṣu militēṣu paulaḥ paradinē tasmāt prasthātum udyataḥ san tadahni prāyēṇa kṣapāyā yāmadvayaṁ yāvat śiṣyēbhyō dharmmakathām akathayat|


iti hētōrahaṁ yuṣmabhyaṁ nivēdayāmi, īśvarasyātmanā bhāṣamāṇaḥ kō'pi yīśuṁ śapta iti na vyāharati, punaśca pavitrēṇātmanā vinītaṁ vinānyaḥ kō'pi yīśuṁ prabhuriti vyāharttuṁ na śaknōti|


mamāgamanakālē yad arthasaṁgrahō na bhavēt tannimittaṁ yuṣmākamēkaikēna svasampadānusārāt sañcayaṁ kr̥tvā saptāhasya prathamadivasē svasamīpē kiñcit nikṣipyatāṁ|


tatō 'ham ātmanāviṣṭastēna dūtēna prāntaraṁ nītastatra nindānāmabhiḥ paripūrṇaṁ saptaśirōbhi rdaśaśr̥ṅgaiśca viśiṣṭaṁ sindūravarṇaṁ paśumupaviṣṭā yōṣidēkā mayā dr̥ṣṭā|


tataḥ sa ātmāviṣṭaṁ mām atyuccaṁ mahāparvvatamēṁka nītvēśvarasya sannidhitaḥ svargād avarōhantīṁ yirūśālamākhyāṁ pavitrāṁ nagarīṁ darśitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्