Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

30 tasmāt mama yādr̥śaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyatē ca tādr̥śaṁ yuddhaṁ yuṣmākam api bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তস্মাৎ মম যাদৃশং যুদ্ধং যুষ্মাভিৰদৰ্শি সাম্প্ৰতং শ্ৰূযতে চ তাদৃশং যুদ্ধং যুষ্মাকম্ অপি ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তস্মাৎ মম যাদৃশং যুদ্ধং যুষ্মাভিরদর্শি সাম্প্রতং শ্রূযতে চ তাদৃশং যুদ্ধং যুষ্মাকম্ অপি ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တသ္မာတ် မမ ယာဒၖၑံ ယုဒ္ဓံ ယုၐ္မာဘိရဒရ္ၑိ သာမ္ပြတံ ၑြူယတေ စ တာဒၖၑံ ယုဒ္ဓံ ယုၐ္မာကမ် အပိ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tasmAt mama yAdRzaM yuddhaM yuSmAbhiradarzi sAmprataM zrUyatE ca tAdRzaM yuddhaM yuSmAkam api bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:30
21 अन्तरसन्दर्भाः  

yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|


aparam ahaṁ khrīṣṭasya kr̥tē baddhō'smīti rājapuryyām anyasthānēṣu ca sarvvēṣāṁ nikaṭē suspaṣṭam abhavat,


ētadarthaṁ tasya yā śaktiḥ prabalarūpēṇa mama madhyē prakāśatē tayāhaṁ yatamānaḥ śrābhyāmi|


yuṣmākaṁ lāyadikēyāsthabhrātr̥ṇāñca kr̥tē yāvantō bhrātaraśca mama śārīrikamukhaṁ na dr̥ṣṭavantastēṣāṁ kr̥tē mama kiyān yatnō bhavati tad yuṣmān jñāpayitum icchāmi|


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagarē kliṣṭā ninditāśca santō'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnēna yuṣmān īśvarasya susaṁvādam abōdhayāma|


viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūtō 'bhavaḥ, bahusākṣiṇāṁ samakṣañcōttamāṁ pratijñāṁ svīkr̥tavān|


aham uttamayuddhaṁ kr̥tavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|


atō hētōrētāvatsākṣimēghai rvēṣṭitāḥ santō vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpitē mārgē dhairyyēṇa dhāvāma|


yūyaṁ pāpēna saha yudhyantō'dyāpi śōṇitavyayaparyyantaṁ pratirōdhaṁ nākuruta|


mēṣavatsasya raktēna svasākṣyavacanēna ca| tē tu nirjitavantastaṁ na ca snēham akurvvata| prāṇōṣvapi svakīyēṣu maraṇasyaiva saṅkaṭē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्