Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūtō yaḥ paulaḥ sō'haṁ tvāṁ vinētuṁ varaṁ manyē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 इदानीं यीशुख्रीष्टस्य बन्दिदासश्चैवम्भूतो यः पौलः सोऽहं त्वां विनेतुं वरं मन्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ইদানীং যীশুখ্ৰীষ্টস্য বন্দিদাসশ্চৈৱম্ভূতো যঃ পৌলঃ সোঽহং ৎৱাং ৱিনেতুং ৱৰং মন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ইদানীং যীশুখ্রীষ্টস্য বন্দিদাসশ্চৈৱম্ভূতো যঃ পৌলঃ সোঽহং ৎৱাং ৱিনেতুং ৱরং মন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဣဒါနီံ ယီၑုခြီၐ္ဋသျ ဗန္ဒိဒါသၑ္စဲဝမ္ဘူတော ယး ပေါ်လး သော'ဟံ တွာံ ဝိနေတုံ ဝရံ မနျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 idAnIM yIzukhrISTasya bandidAsazcaivambhUtO yaH paulaH sO'haM tvAM vinEtuM varaM manyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:9
17 अन्तरसन्दर्भाः  

hē bhrātara īśvarasya kr̥payāhaṁ yuṣmān vinayē yūyaṁ svaṁ svaṁ śarīraṁ sajīvaṁ pavitraṁ grāhyaṁ balim īśvaramuddiśya samutsr̥jata, ēṣā sēvā yuṣmākaṁ yōgyā|


atō vayaṁ khrīṣṭasya vinimayēna dautyaṁ karmma sampādayāmahē, īśvaraścāsmābhi ryuṣmān yāyācyatē tataḥ khrīṣṭasya vinimayēna vayaṁ yuṣmān prārthayāmahē yūyamīśvarēṇa sandhatta|


tasya sahāyā vayaṁ yuṣmān prārthayāmahē, īśvarasyānugrahō yuṣmābhi rvr̥thā na gr̥hyatāṁ|


khrīṣṭē yīśau viśvasanāt sarvvē yūyam īśvarasya santānā jātāḥ|


atō hētō rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ sō'haṁ paulō bravīmi|


atō bandirahaṁ prabhō rnāmnā yuṣmān vinayē yūyaṁ yēnāhvānēnāhūtāstadupayuktarūpēṇa


tathā nirbhayēna svarēṇōtsāhēna ca susaṁvādasya nigūḍhavākyapracārāya vaktr̥ाtā yat mahyaṁ dīyatē tadarthaṁ mamāpi kr̥tē prārthanāṁ kurudhvaṁ|


mahyaṁ śaktidātā yō'smākaṁ prabhuḥ khrīṣṭayīśustamahaṁ dhanyaṁ vadāmi|


viśēṣataḥ prācīnalōkā yathā prabuddhā dhīrā vinītā viśvāsē prēmni sahiṣṇutāyāñca svasthā bhavēyustadvat


viśēṣatō'haṁ yathā tvarayā yuṣmabhyaṁ puna rdīyē tadarthaṁ prārthanāyai yuṣmān adhikaṁ vinayē|


hē priyatamāḥ, yūyaṁ pravāsinō vidēśinaśca lōkā iva manasaḥ prātikūlyēna yōdhibhyaḥ śārīrikasukhābhilāṣēbhyō nivarttadhvam ityahaṁ vinayē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्