Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:33 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

33 tēna bhūtē tyājitē sa mūkaḥ kathāṁ kathayituṁ prārabhata, tēna janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyēlō vaṁśē kadāpi nēdr̥gadr̥śyata;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 तेन भूते त्याजिते स मूकः कथां कथयितुं प्रारभत, तेन जना विस्मयं विज्ञाय कथयामासुः, इस्रायेलो वंशे कदापि नेदृगदृश्यत;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 তেন ভূতে ত্যাজিতে স মূকঃ কথাং কথযিতুং প্ৰাৰভত, তেন জনা ৱিস্মযং ৱিজ্ঞায কথযামাসুঃ, ইস্ৰাযেলো ৱংশে কদাপি নেদৃগদৃশ্যত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 তেন ভূতে ত্যাজিতে স মূকঃ কথাং কথযিতুং প্রারভত, তেন জনা ৱিস্মযং ৱিজ্ঞায কথযামাসুঃ, ইস্রাযেলো ৱংশে কদাপি নেদৃগদৃশ্যত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တေန ဘူတေ တျာဇိတေ သ မူကး ကထာံ ကထယိတုံ ပြာရဘတ, တေန ဇနာ ဝိသ္မယံ ဝိဇ္ဉာယ ကထယာမာသုး, ဣသြာယေလော ဝံၑေ ကဒါပိ နေဒၖဂဒၖၑျတ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tEna bhUtE tyAjitE sa mUkaH kathAM kathayituM prArabhata, tEna janA vismayaM vijnjAya kathayAmAsuH, isrAyElO vaMzE kadApi nEdRgadRzyata;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:33
12 अन्तरसन्दर्भाः  

tadānīṁ yīśustasyaitat vacō niśamya vismayāpannō'bhūt; nijapaścādgāminō mānavān avōcca, yuṣmān tathyaṁ vacmi, isrāyēlīyalōkānāṁ madhyē'pi naitādr̥śō viśvāsō mayā prāptaḥ|


aparaṁ tau bahiryāta ētasminnantarē manujā ēkaṁ bhūtagrastamūkaṁ tasya samīpam ānītavantaḥ|


tataḥ sa tatkṣaṇam utthāya śayyāṁ gr̥hītvā sarvvēṣāṁ sākṣāt jagāma; sarvvē vismitā ētādr̥śaṁ karmma vayam kadāpi nāpaśyāma, imāṁ kathāṁ kathayitvēśvaraṁ dhanyamabruvan|


anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|


yīśuridaṁ vākyaṁ śrutvā vismayaṁ yayau, mukhaṁ parāvartya paścādvarttinō lōkān babhāṣē ca, yuṣmānahaṁ vadāmi isrāyēlō vaṁśamadhyēpi viśvāsamīdr̥śaṁ na prāpnavaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्