Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 aparaṁ tēnaitatkathākathanakālē ēkō'dhipatistaṁ praṇamya babhāṣē, mama duhitā prāyēṇaitāvatkālē mr̥tā, tasmād bhavānāgatya tasyā gātrē hastamarpayatu, tēna sā jīviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰং তেনৈতৎকথাকথনকালে একোঽধিপতিস্তং প্ৰণম্য বভাষে, মম দুহিতা প্ৰাযেণৈতাৱৎকালে মৃতা, তস্মাদ্ ভৱানাগত্য তস্যা গাত্ৰে হস্তমৰ্পযতু, তেন সা জীৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরং তেনৈতৎকথাকথনকালে একোঽধিপতিস্তং প্রণম্য বভাষে, মম দুহিতা প্রাযেণৈতাৱৎকালে মৃতা, তস্মাদ্ ভৱানাগত্য তস্যা গাত্রে হস্তমর্পযতু, তেন সা জীৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရံ တေနဲတတ္ကထာကထနကာလေ ဧကော'ဓိပတိသ္တံ ပြဏမျ ဗဘာၐေ, မမ ဒုဟိတာ ပြာယေဏဲတာဝတ္ကာလေ မၖတာ, တသ္မာဒ် ဘဝါနာဂတျ တသျာ ဂါတြေ ဟသ္တမရ္ပယတု, တေန သာ ဇီဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:18
25 अन्तरसन्दर्भाः  

tadānīṁ yē taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvamēvēśvarasutaḥ|


tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, hē prabhō māmupakuru|


paścāt tēṣu jananivahasyāntikamāgatēṣu kaścit manujastadantikamētya jānūnī pātayitvā kathitavān,


tadānīṁ sivadīyasya nārī svaputrāvādāya yīśōḥ samīpam ētya praṇamya kañcanānugrahaṁ taṁ yayācē|


tatra taṁ saṁvīkṣya praṇēmuḥ, kintu kēcit sandigdhavantaḥ|


ēkaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣē, hē prabhō, yadi bhavān saṁmanyatē, tarhi māṁ nirāmayaṁ karttuṁ śaknōti|


tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kr̥tvā kathayāmāsuḥ, hē prabhō, vayaṁ mriyāmahē, bhavān asmākaṁ prāṇān rakṣatu|


anyañca purātanakutvāṁ kōpi navānagōstanīrasaṁ na nidadhāti, yasmāt tathā kr̥tē kutū rvidīryyatē tēna gōstanīrasaḥ patati kutūśca naśyati; tasmāt navīnāyāṁ kutvāṁ navīnō gōstanīrasaḥ sthāpyatē, tēna dvayōravanaṁ bhavati|


tadānīṁ yīśuḥ śiṣyaiḥ sākam utthāya tasya paścād vavrāja|


panthānaṁ tyaja, kanyēyaṁ nāmriyata nidritāstē; kathāmētāṁ śrutvā tē tamupajahasuḥ|


kintu viśrāmavārē yīśunā tasyāḥ svāsthyakaraṇād bhajanagēhasyādhipatiḥ prakupya lōkān uvāca, ṣaṭsu dinēṣu lōkaiḥ karmma karttavyaṁ tasmāddhētōḥ svāsthyārthaṁ tēṣu dinēṣu āgacchata, viśrāmavārē māgacchata|


aparam ēkōdhipatistaṁ papraccha, hē paramagurō, anantāyuṣaḥ prāptayē mayā kiṁ karttavyaṁ?


tadā śatasēnāpatēḥ priyadāsa ēkō mr̥takalpaḥ pīḍita āsīt|


tadā yīśuḥ kathitavān ahamēva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mr̥tvāpi jīviṣyati;


yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dr̥ṣṭvā tasya caraṇayōḥ patitvā vyāharat hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|


vyavasthābhaviṣyadvākyayōḥ paṭhitayōḥ satō rhē bhrātarau lōkān prati yuvayōḥ kācid upadēśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām ētāṁ kathayitvā praiṣayan|


tadā tasya publiyasya pitā jvarātisārēṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kr̥tvā tasya gātrē hastaṁ samarpya taṁ svasthaṁ kr̥tavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्