Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 aparañca nijanayanē yā nāsā vidyatē, tām anālōcya tava sahajasya lōcanē yat tr̥ṇam āstē, tadēva kutō vīkṣasē?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरञ्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰঞ্চ নিজনযনে যা নাসা ৱিদ্যতে, তাম্ অনালোচ্য তৱ সহজস্য লোচনে যৎ তৃণম্ আস্তে, তদেৱ কুতো ৱীক্ষসে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরঞ্চ নিজনযনে যা নাসা ৱিদ্যতে, তাম্ অনালোচ্য তৱ সহজস্য লোচনে যৎ তৃণম্ আস্তে, তদেৱ কুতো ৱীক্ষসে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရဉ္စ နိဇနယနေ ယာ နာသာ ဝိဒျတေ, တာမ် အနာလောစျ တဝ သဟဇသျ လောစနေ ယတ် တၖဏမ် အာသ္တေ, တဒေဝ ကုတော ဝီက္ၐသေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparanjca nijanayanE yA nAsA vidyatE, tAm anAlOcya tava sahajasya lOcanE yat tRNam AstE, tadEva kutO vIkSasE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:3
10 अन्तरसन्दर्भाः  

tava nijalōcanē nāsāyāṁ vidyamānāyāṁ, hē bhrātaḥ, tava nayanāt tr̥ṇaṁ bahiṣyartuṁ anujānīhi, kathāmētāṁ nijasahajāya kathaṁ kathayituṁ śaknōṣi?


hē kapaṭin, ādau nijanayanāt nāsāṁ bahiṣkuru tatō nijadr̥ṣṭau suprasannāyāṁ tava bhrātr̥ rlōcanāt tr̥ṇaṁ bahiṣkartuṁ śakṣyasi|


tatō'sau phirūśyēkapārśvē tiṣṭhan hē īśvara ahamanyalōkavat lōṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|


hē paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavōttaradānāya panthā nāsti yatō yasmāt karmmaṇaḥ parastvayā dūṣyatē tasmāt tvamapi dūṣyasē, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|


hē bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpē patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādr̥kparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्