Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 namrā mānavāśca dhanyāḥ, yasmāt tē mēdinīm adhikariṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 नम्रा मानवाश्च धन्याः, यस्मात् ते मेदिनीम् अधिकरिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 নম্ৰা মানৱাশ্চ ধন্যাঃ, যস্মাৎ তে মেদিনীম্ অধিকৰিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 নম্রা মানৱাশ্চ ধন্যাঃ, যস্মাৎ তে মেদিনীম্ অধিকরিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 နမြာ မာနဝါၑ္စ ဓနျား, ယသ္မာတ် တေ မေဒိနီမ် အဓိကရိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 namrA mAnavAzca dhanyAH, yasmAt tE mEdinIm adhikariSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:5
30 अन्तरसन्दर्भाः  

ahaṁ kṣamaṇaśīlō namramanāśca, tasmāt mama yugaṁ svēṣāmupari dhārayata mattaḥ śikṣadhvañca, tēna yūyaṁ svē svē manasi viśrāmaṁ lapsyadhbē|


bhaviṣyadvādinōktaṁ vacanamidaṁ tadā saphalamabhūt|


ibrāhīm jagatō'dhikārī bhaviṣyati yaiṣā pratijñā taṁ tasya vaṁśañca prati pūrvvam akriyata sā vyavasthāmūlikā nahi kintu viśvāsajanyapuṇyamūlikā|


parimitabhōjitvamityādīnyātmanaḥ phalāni santi tēṣāṁ viruddhā kāpi vyavasthā nahi|


sarvvathā namratāṁ mr̥dutāṁ titikṣāṁ parasparaṁ pramnā sahiṣṇutāñcācarata|


ataēva yūyam īśvarasya manōbhilaṣitāḥ pavitrāḥ priyāśca lōkā iva snēhayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|


hē īśvarasya lōka tvam ētēbhyaḥ palāyya dharmma īśvarabhakti rviśvāsaḥ prēma sahiṣṇutā kṣāntiścaitānyācara|


tathā kr̥tē yadīśvaraḥ satyamatasya jñānārthaṁ tēbhyō manaḥparivarttanarūpaṁ varaṁ dadyāt,


kamapi na nindēyu rnivvirōdhinaḥ kṣāntāśca bhavēyuḥ sarvvān prati ca pūrṇaṁ mr̥dutvaṁ prakāśayēyuścēti tān ādiśa|


atō hētō ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇē samarthaṁ rōpitaṁ vākyaṁ namrabhāvēna gr̥hlīta|


yuṣmākaṁ madhyē jñānī subōdhaśca ka āstē? tasya karmmāṇi jñānamūlakamr̥dutāyuktānīti sadācārāt sa pramāṇayatu|


manōbhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pr̥cchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|


kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnēna yuktō gupta āntarikamānava ēva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्