Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 kintvahaṁ yuṣmān vyāharāmi, vyabhicāradōṣē na jātē yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sōpi vyabhicarati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 किन्त्वहं युष्मान् व्याहरामि, व्यभिचारदोषे न जाते यदि कश्चिन् निजजायां परित्यजति, तर्हि स तां व्यभिचारयति; यश्च तां त्यक्तां स्त्रियं विवहति, सोपि व्यभिचरति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 কিন্ত্ৱহং যুষ্মান্ ৱ্যাহৰামি, ৱ্যভিচাৰদোষে ন জাতে যদি কশ্চিন্ নিজজাযাং পৰিত্যজতি, তৰ্হি স তাং ৱ্যভিচাৰযতি; যশ্চ তাং ত্যক্তাং স্ত্ৰিযং ৱিৱহতি, সোপি ৱ্যভিচৰতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 কিন্ত্ৱহং যুষ্মান্ ৱ্যাহরামি, ৱ্যভিচারদোষে ন জাতে যদি কশ্চিন্ নিজজাযাং পরিত্যজতি, তর্হি স তাং ৱ্যভিচারযতি; যশ্চ তাং ত্যক্তাং স্ত্রিযং ৱিৱহতি, সোপি ৱ্যভিচরতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ကိန္တွဟံ ယုၐ္မာန် ဝျာဟရာမိ, ဝျဘိစာရဒေါၐေ န ဇာတေ ယဒိ ကၑ္စိန် နိဇဇာယာံ ပရိတျဇတိ, တရှိ သ တာံ ဝျဘိစာရယတိ; ယၑ္စ တာံ တျက္တာံ သ္တြိယံ ဝိဝဟတိ, သောပိ ဝျဘိစရတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 kintvahaM yuSmAn vyAharAmi, vyabhicAradOSE na jAtE yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sOpi vyabhicarati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:32
12 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yōṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|


yaḥ kaścit svīyāṁ bhāryyāṁ vihāya striyamanyāṁ vivahati sa paradārān gacchati, yaśca tā tyaktāṁ nārīṁ vivahati sōpi paradārāna gacchati|


aparañca mūsā ēliyaścōbhau tējasvinau dr̥ṣṭau


tadā tasmāt payōdād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra ētasya kathāyāṁ manō nidhatta|


ētatkāraṇāt patyurjīvanakālē nārī yadyanyaṁ puruṣaṁ vivahati tarhi sā vyabhicāriṇī bhavati kintu yadi sa pati rmriyatē tarhi sā tasyā vyavasthāyā muktā satī puruṣāntarēṇa vyūḍhāpi vyabhicāriṇī na bhavati|


bhāryyāyāḥ svadēhē svatvaṁ nāsti bhartturēva, tadvad bhartturapi svadēhē svatvaṁ nāsti bhāryyāyā ēva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्