Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 sō'tra nāsti, yathāvadat tathōtthitavān; ētat prabhōḥ śayanasthānaṁ paśyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 सोऽत्र नास्ति, यथावदत् तथोत्थितवान्; एतत् प्रभोः शयनस्थानं पश्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সোঽত্ৰ নাস্তি, যথাৱদৎ তথোত্থিতৱান্; এতৎ প্ৰভোঃ শযনস্থানং পশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সোঽত্র নাস্তি, যথাৱদৎ তথোত্থিতৱান্; এতৎ প্রভোঃ শযনস্থানং পশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သော'တြ နာသ္တိ, ယထာဝဒတ် တထောတ္ထိတဝါန်; ဧတတ် ပြဘေား ၑယနသ္ထာနံ ပၑျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sO'tra nAsti, yathAvadat tathOtthitavAn; Etat prabhOH zayanasthAnaM pazyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:6
17 अन्तरसन्दर्भाः  

yatō yūnam yathā tryahōrātraṁ br̥hanmīnasya kukṣāvāsīt, tathā manujaputrōpi tryahōrātraṁ mēdinyā madhyē sthāsyati|


anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|


kintu tr̥tīyē'hi्na ma utthāpiṣyatē, tēna tē bhr̥śaṁ duḥkhitā babhūvaḥ|


tataḥ param adrēravarōhaṇakālē yīśustān ityādidēśa, manujasutasya mr̥tānāṁ madhyādutthānaṁ yāvanna jāyatē, tāvat yuṣmābhirētaddarśanaṁ kasmaicidapi na kathayitavyaṁ|


tē ca taṁ hantumājñāpya tiraskr̥tya vētrēṇa praharttuṁ kruśē dhātayituñcānyadēśīyānāṁ karēṣu samarpayiṣyanti, kintu sa tr̥tīyadivasē śmaśānād utthāpiṣyatē|


hē mahēccha sa pratārakō jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmō vayaṁ;


sō'vadat, mābhaiṣṭa yūyaṁ kruśē hataṁ nāsaratīyayīśuṁ gavēṣayatha sōtra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata|


manuṣyaputrēṇāvaśyaṁ bahavō yātanā bhōktavyāḥ prācīnalōkaiḥ pradhānayājakairadhyāpakaiśca sa ninditaḥ san ghātayiṣyatē tr̥tīyadinē utthāsyati ca, yīśuḥ śiṣyānupadēṣṭumārabhya kathāmimāṁ spaṣṭamācaṣṭa|


tadā pitara utthāya śmaśānāntikaṁ dadhāva, tatra ca prahvō bhūtvā pārśvaikasthāpitaṁ kēvalaṁ vastraṁ dadarśa; tasmādāścaryyaṁ manyamānō yadaghaṭata tanmanasi vicārayan pratasthē|


tāḥ pratyūṣē śmaśānaṁ gatvā tatra tasya dēham aprāpya vyāghuṭyētvā prōktavatyaḥ svargīsadūtau dr̥ṣṭāvasmābhistau cāvādiṣṭāṁ sa jīvitavān|


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ granthēṣu gītapustakē ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyantē yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadētadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


prāṇānahaṁ tyaktvā punaḥ prāṇān grahīṣyāmi, tasmāt pitā mayi snēhaṁ karōti|


tatō yīśustānavōcad yuṣmābhirē tasmin mandirē nāśitē dinatrayamadhyē'haṁ tad utthāpayiṣyāmi|


kintvīśvarastaṁ nidhanasya bandhanānmōcayitvā udasthāpayat yataḥ sa mr̥tyunā baddhastiṣṭhatīti na sambhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्