Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:60 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

60 svārthaṁ śailē yat śmaśānaṁ cakhāna, tanmadhyē tatkāyaṁ nidhāya tasya dvāri vr̥hatpāṣāṇaṁ dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

60 स्वार्थं शैले यत् श्मशानं चखान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

60 স্ৱাৰ্থং শৈলে যৎ শ্মশানং চখান, তন্মধ্যে তৎকাযং নিধায তস্য দ্ৱাৰি ৱৃহৎপাষাণং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

60 স্ৱার্থং শৈলে যৎ শ্মশানং চখান, তন্মধ্যে তৎকাযং নিধায তস্য দ্ৱারি ৱৃহৎপাষাণং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

60 သွာရ္ထံ ၑဲလေ ယတ် ၑ္မၑာနံ စခါန, တန္မဓျေ တတ္ကာယံ နိဓာယ တသျ ဒွါရိ ဝၖဟတ္ပာၐာဏံ ဒဒေါ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

60 svArthaM zailE yat zmazAnaM cakhAna, tanmadhyE tatkAyaM nidhAya tasya dvAri vRhatpASANaM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:60
12 अन्तरसन्दर्भाः  

yūṣaph tatkāyaṁ nītvā śucivastrēṇācchādya


tatastē gatvā taddūाrapāṣāṇaṁ mudrāṅkitaṁ kr̥tvā rakṣigaṇaṁ niyōjya śmaśānaṁ rakṣayāmāsuḥ|


tadā mahān bhūkampō'bhavat; paramēśvarīyadūtaḥ svargādavaruhya śmaśānadvārāt pāṣāṇamapasāryya taduparyyupavivēśa|


kintu śmaśānadvārāt pāṣāṇamapasāritaṁ dr̥ṣṭvā


tatō yīśuḥ punarantardīrghaṁ niśvasya śmaśānāntikam agacchat| tat śmaśānam ēkaṁ gahvaraṁ tanmukhē pāṣāṇa ēka āsīt|


tadā mr̥tasya śmaśānāt pāṣāṇō'pasāritē yīśurūrdvvaṁ paśyan akathayat, hē pita rmama nēvēsanam aśr̥ṇōḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi|


aparañca yatra sthānē taṁ kruśē'vidhan tasya nikaṭasthōdyānē yatra kimapi mr̥tadēhaṁ kadāpi nāsthāpyata tādr̥śam ēkaṁ nūtanaṁ śmaśānam āsīt|


anantaraṁ saptāhasya prathamadinē 'tipratyūṣē 'ndhakārē tiṣṭhati magdalīnī mariyam tasya śmaśānasya nikaṭaṁ gatvā śmaśānasya mukhāt prastaramapasāritam apaśyat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्