Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilōkya lōkānāṁ samakṣaṁ tōyamādāya karau prakṣālyāvōcat, ētasya dhārmmikamanuṣyasya śōṇitapātē nirdōṣō'haṁ, yuṣmābhirēva tad budhyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तदा निजवाक्यमग्राह्यमभूत्, कलहश्चाप्यभूत्, पीलात इति विलोक्य लोकानां समक्षं तोयमादाय करौ प्रक्षाल्यावोचत्, एतस्य धार्म्मिकमनुष्यस्य शोणितपाते निर्दोषोऽहं, युष्माभिरेव तद् बुध्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তদা নিজৱাক্যমগ্ৰাহ্যমভূৎ, কলহশ্চাপ্যভূৎ, পীলাত ইতি ৱিলোক্য লোকানাং সমক্ষং তোযমাদায কৰৌ প্ৰক্ষাল্যাৱোচৎ, এতস্য ধাৰ্ম্মিকমনুষ্যস্য শোণিতপাতে নিৰ্দোষোঽহং, যুষ্মাভিৰেৱ তদ্ বুধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তদা নিজৱাক্যমগ্রাহ্যমভূৎ, কলহশ্চাপ্যভূৎ, পীলাত ইতি ৱিলোক্য লোকানাং সমক্ষং তোযমাদায করৌ প্রক্ষাল্যাৱোচৎ, এতস্য ধার্ম্মিকমনুষ্যস্য শোণিতপাতে নির্দোষোঽহং, যুষ্মাভিরেৱ তদ্ বুধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တဒါ နိဇဝါကျမဂြာဟျမဘူတ်, ကလဟၑ္စာပျဘူတ်, ပီလာတ ဣတိ ဝိလောကျ လောကာနာံ သမက္ၐံ တောယမာဒါယ ကရော် ပြက္ၐာလျာဝေါစတ်, ဧတသျ ဓာရ္မ္မိကမနုၐျသျ ၑောဏိတပါတေ နိရ္ဒောၐော'ဟံ, ယုၐ္မာဘိရေဝ တဒ် ဗုဓျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilOkya lOkAnAM samakSaM tOyamAdAya karau prakSAlyAvOcat, Etasya dhArmmikamanuSyasya zONitapAtE nirdOSO'haM, yuSmAbhirEva tad budhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:24
16 अन्तरसन्दर्भाः  

kintu tairuktaṁ mahakālē na dharttavyaḥ, dhr̥tē prajānāṁ kalahēna bhavituṁ śakyatē|


aparaṁ vicārāsanōpavēśanakālē pīlātasya patnī bhr̥tyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkr̥tē'dyāhaṁ svapnē prabhūtakaṣṭamalabhē|


tatō'dhipatiravādīt, kutaḥ? kiṁ tēnāparāddhaṁ? kintu tē punarucai rjagaduḥ, sa kruśēna vidhyatāṁ|


ētannirāgōnaraprāṇaparakarārpaṇāt kaluṣaṁ kr̥tavānahaṁ| tadā ta uditavantaḥ, tēnāsmākaṁ kiṁ? tvayā tad budhyatām|


yīśurakṣaṇāya niyuktaḥ śatasēnāpatistatsaṅginaśca tādr̥śīṁ bhūkampādighaṭanāṁ dr̥ṣṭvā bhītā avadan, ēṣa īśvaraputrō bhavati|


itthaṁ sati isrāyēlīyasantānai ryasya mūlyaṁ nirupitaṁ, tasya triṁśanmudrāmānaṁ mūlyaṁ


tadā śimōnpitaraḥ kathitavān hē prabhō tarhi kēvalapādau na, mama hastau śiraśca prakṣālayatu|


tadā pīlātaḥ punarapi bahirgatvā lōkān avadat, asya kamapyaparādhaṁ na labhē'haṁ, paśyata tad yuṣmān jñāpayituṁ yuṣmākaṁ sannidhau bahirēnam ānayāmi|


kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkr̥tya hatyākāriṇamēkaṁ svēbhyō dātum ayācadhvaṁ|


yatō vayaṁ tēna yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpēna saha yasya jñātēyaṁ nāsīt sa ēva tēnāsmākaṁ vinimayēna pāpaḥ kr̥taḥ|


yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्