Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 tadā sa gaditavān, madhyēnagaramamukapuṁsaḥ samīpaṁ vrajitvā vadata, guru rgaditavān, matkālaḥ savidhaḥ, saha śiṣyaistvadālayē nistāramahabhōjyaṁ bhōkṣyē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 तदा स गदितवान्, मध्येनगरममुकपुंसः समीपं व्रजित्वा वदत, गुरु र्गदितवान्, मत्कालः सविधः, सह शिष्यैस्त्वदालये निस्तारमहभोज्यं भोक्ष्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তদা স গদিতৱান্, মধ্যেনগৰমমুকপুংসঃ সমীপং ৱ্ৰজিৎৱা ৱদত, গুৰু ৰ্গদিতৱান্, মৎকালঃ সৱিধঃ, সহ শিষ্যৈস্ত্ৱদালযে নিস্তাৰমহভোজ্যং ভোক্ষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তদা স গদিতৱান্, মধ্যেনগরমমুকপুংসঃ সমীপং ৱ্রজিৎৱা ৱদত, গুরু র্গদিতৱান্, মৎকালঃ সৱিধঃ, সহ শিষ্যৈস্ত্ৱদালযে নিস্তারমহভোজ্যং ভোক্ষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တဒါ သ ဂဒိတဝါန်, မဓျေနဂရမမုကပုံသး သမီပံ ဝြဇိတွာ ဝဒတ, ဂုရု ရ္ဂဒိတဝါန်, မတ္ကာလး သဝိဓး, သဟ ၑိၐျဲသ္တွဒါလယေ နိသ္တာရမဟဘောဇျံ ဘောက္ၐျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tadA sa gaditavAn, madhyEnagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha ziSyaistvadAlayE nistAramahabhOjyaM bhOkSyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:18
18 अन्तरसन्दर्भाः  

tatra yadi kaścit kiñcid vakṣyati, tarhi vadiṣyathaḥ, ētasyāṁ prabhōḥ prayōjanamāstē, tēna sa tatkṣaṇāt prahēṣyati|


yūyaṁ nāyakēti sambhāṣitā mā bhavata, yatō yuṣmākamēkaḥ khrīṣṭaēva nāyakaḥ|


kintu yūyaṁ gurava iti sambōdhanīyā mā bhavata, yatō yuṣmākam ēkaḥ khrīṣṭaēva guru


tadā śiṣyā yīśōstādr̥śanidēśānurūpakarmma vidhāya tatra nistāramahabhōjyamāsādayāmāsuḥ|


yuṣmābhi rjñātaṁ dinadvayāt paraṁ nistāramaha upasthāsyati, tatra manujasutaḥ kruśēna hantuṁ parakarēṣu samarpiṣyatē|


tadā sa sapadi yīśumupāgatya hē gurō, praṇamāmītyuktvā taṁ cucumbē|


itivākyavadanakālē bhajanagr̥hādhipasya nivēśanāl lōkā ētyādhipaṁ babhāṣirē tava kanyā mr̥tā tasmād guruṁ punaḥ kutaḥ kliśnāsi?


yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandirē'tiṣṭhaṁ tadā māṁ dharttaṁ na pravr̥ttāḥ, kintvidānīṁ yuṣmākaṁ samayōndhakārasya cādhipatyamasti|


iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|


tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|


nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|


tataḥ paraṁ yīśurētāḥ kathāḥ kathayitvā svargaṁ vilōkyaitat prārthayat, hē pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|


tadā yīśustām avadat hē mariyam| tataḥ sā parāvr̥tya pratyavadat hē rabbūnī arthāt hē gurō|


tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kōpi tasya gātrē hastaṁ nārpayad yatō hētōstadā tasya samayō nōpatiṣṭhati|


tadā yīśustān avōcat mama samaya idānīṁ nōpatiṣṭhati kintu yuṣmākaṁ samayaḥ satatam upatiṣṭhati|


ataēva yūyam utsavē'smin yāta nāham idānīm asminnutsavē yāmi yatō mama samaya idānīṁ na sampūrṇaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्