Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 anantaraṁ ya ēkāṁ pōṭalikāṁ labdhavān, sa ētya kathitavān, hē prabhō, tvāṁ kaṭhinanaraṁ jñātavān, tvayā yatra nōptaṁ, tatraiva kr̥tyatē, yatra ca na kīrṇaṁ, tatraiva saṁgr̥hyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অনন্তৰং য একাং পোটলিকাং লব্ধৱান্, স এত্য কথিতৱান্, হে প্ৰভো, ৎৱাং কঠিননৰং জ্ঞাতৱান্, ৎৱযা যত্ৰ নোপ্তং, তত্ৰৈৱ কৃত্যতে, যত্ৰ চ ন কীৰ্ণং, তত্ৰৈৱ সংগৃহ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অনন্তরং য একাং পোটলিকাং লব্ধৱান্, স এত্য কথিতৱান্, হে প্রভো, ৎৱাং কঠিননরং জ্ঞাতৱান্, ৎৱযা যত্র নোপ্তং, তত্রৈৱ কৃত্যতে, যত্র চ ন কীর্ণং, তত্রৈৱ সংগৃহ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အနန္တရံ ယ ဧကာံ ပေါဋလိကာံ လဗ္ဓဝါန်, သ ဧတျ ကထိတဝါန်, ဟေ ပြဘော, တွာံ ကဌိနနရံ ဇ္ဉာတဝါန်, တွယာ ယတြ နောပ္တံ, တတြဲဝ ကၖတျတေ, ယတြ စ န ကီရ္ဏံ, တတြဲဝ သံဂၖဟျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 anantaraM ya EkAM pOTalikAM labdhavAn, sa Etya kathitavAn, hE prabhO, tvAM kaThinanaraM jnjAtavAn, tvayA yatra nOptaM, tatraiva kRtyatE, yatra ca na kIrNaM, tatraiva saMgRhyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:24
18 अन्तरसन्दर्भाः  

ārabdhē tasmin gaṇanē sārddhasahasramudrāpūritānāṁ daśasahasrapuṭakānām ēkō'ghamarṇastatsamakṣamānāyi|


vayaṁ kr̥tsnaṁ dinaṁ tāpaklēśau sōḍhavantaḥ, kintu paścātāyā sē janā daṇḍadvayamātraṁ pariśrāntavantastē'smābhiḥ samānāṁśāḥ kr̥tāḥ|


atōhaṁ saśaṅkaḥ san gatvā tava mudrā bhūmadhyē saṁgōpya sthāpitavān, paśya, tava yat tadēva gr̥hāṇa|


tadā tasya prabhuḥ pratyavadat rē duṣṭālasa dāsa, yatrāhaṁ na vapāmi, tatra chinadmi, yatra ca na kirāmi, tatrēva saṁgr̥hlāmīti cēdajānāstarhi


yē janā māṁ prabhuṁ vadanti, tē sarvvē svargarājyaṁ pravēkṣyanti tanna, kintu yō mānavō mama svargasthasya pituriṣṭaṁ karmma karōti sa ēva pravēkṣyati|


tataḥ sa pitaraṁ pratyuvāca, paśya tava kāñcidapyājñāṁ na vilaṁghya bahūn vatsarān ahaṁ tvāṁ sēvē tathāpi mitraiḥ sārddham utsavaṁ karttuṁ kadāpi chāgamēkamapi mahyaṁ nādadāḥ;


yātrākālē nijān daśadāsān āhūya daśasvarṇamudrā dattvā mamāgamanaparyyantaṁ vāṇijyaṁ kurutētyādidēśa|


aparañca mamājñānurūpaṁ nācaritvā kutō māṁ prabhō prabhō iti vadatha?


yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva ēva sa īśvarasya vyavasthāyā adhīnō na bhavati bhavituñca na śaknōti|


hē īśvarasya pratipakṣa martya tvaṁ kaḥ? ētādr̥śaṁ māṁ kutaḥ sr̥ṣṭavān? iti kathāṁ sr̥ṣṭavastu sraṣṭrē kiṁ kathayiṣyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्