Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:37 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

37 aparaṁ nōhē vidyamānē yādr̥śamabhavat tādr̥śaṁ manujasutasyāgamanakālēpi bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अपरं नोहे विद्यमाने यादृशमभवत् तादृशं मनुजसुतस्यागमनकालेपि भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অপৰং নোহে ৱিদ্যমানে যাদৃশমভৱৎ তাদৃশং মনুজসুতস্যাগমনকালেপি ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অপরং নোহে ৱিদ্যমানে যাদৃশমভৱৎ তাদৃশং মনুজসুতস্যাগমনকালেপি ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အပရံ နောဟေ ဝိဒျမာနေ ယာဒၖၑမဘဝတ် တာဒၖၑံ မနုဇသုတသျာဂမနကာလေပိ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 aparaM nOhE vidyamAnE yAdRzamabhavat tAdRzaM manujasutasyAgamanakAlEpi bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:37
14 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


yatō yathā vidyut pūrvvadiśō nirgatya paścimadiśaṁ yāvat prakāśatē, tathā mānuṣaputrasyāpyāgamanaṁ bhaviṣyati|


anantaraṁ tasmin jaitunaparvvatōpari samupaviṣṭē śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, ētā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu|


tadānīm ākāśamadhyē manujasutasya lakṣma darśiṣyatē, tatō nijaparākramēṇa mahātējasā ca mēghārūḍhaṁ manujasutaṁ nabhasāgacchantaṁ vilōkya pr̥thivyāḥ sarvvavaṁśīyā vilapiṣyanti|


aparam āplāvitōyamāgatya yāvat sakalamanujān plāvayitvā nānayat, tāvat tē yathā na vidāmāsuḥ, tathā manujasutāgamanēpi bhaviṣyati|


aparaṁ tadānīṁ yānyadr̥śyānyāsan tānīśvarēṇādiṣṭaḥ san nōhō viśvāsēna bhītvā svaparijanānāṁ rakṣārthaṁ pōtaṁ nirmmitavān tēna ca jagajjanānāṁ dōṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|


purātanaṁ saṁsāramapi na kṣamitvā taṁ duṣṭānāṁ saṁsāraṁ jalāplāvanēna majjayitvā saptajanaiḥ sahitaṁ dharmmapracārakaṁ nōhaṁ rakṣitavān|


tatastātkālikasaṁsārō jalēnāplāvitō vināśaṁ gataḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्