Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:37 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

37 hē yirūśālam hē yirūśālam nagari tvaṁ bhaviṣyadvādinō hatavatī, tava samīpaṁ prēritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgr̥hlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 हे यिरूशालम् हे यिरूशालम् नगरि त्वं भविष्यद्वादिनो हतवती, तव समीपं प्रेरितांश्च पाषाणैराहतवती, यथा कुक्कुटी शावकान् पक्षाधः संगृह्लाति, तथा तव सन्तानान् संग्रहीतुं अहं बहुवारम् ऐच्छं; किन्तु त्वं न सममन्यथाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 হে যিৰূশালম্ হে যিৰূশালম্ নগৰি ৎৱং ভৱিষ্যদ্ৱাদিনো হতৱতী, তৱ সমীপং প্ৰেৰিতাংশ্চ পাষাণৈৰাহতৱতী, যথা কুক্কুটী শাৱকান্ পক্ষাধঃ সংগৃহ্লাতি, তথা তৱ সন্তানান্ সংগ্ৰহীতুং অহং বহুৱাৰম্ ঐচ্ছং; কিন্তু ৎৱং ন সমমন্যথাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 হে যিরূশালম্ হে যিরূশালম্ নগরি ৎৱং ভৱিষ্যদ্ৱাদিনো হতৱতী, তৱ সমীপং প্রেরিতাংশ্চ পাষাণৈরাহতৱতী, যথা কুক্কুটী শাৱকান্ পক্ষাধঃ সংগৃহ্লাতি, তথা তৱ সন্তানান্ সংগ্রহীতুং অহং বহুৱারম্ ঐচ্ছং; কিন্তু ৎৱং ন সমমন্যথাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ဟေ ယိရူၑာလမ် ဟေ ယိရူၑာလမ် နဂရိ တွံ ဘဝိၐျဒွါဒိနော ဟတဝတီ, တဝ သမီပံ ပြေရိတာံၑ္စ ပါၐာဏဲရာဟတဝတီ, ယထာ ကုက္ကုဋီ ၑာဝကာန် ပက္ၐာဓး သံဂၖဟ္လာတိ, တထာ တဝ သန္တာနာန် သံဂြဟီတုံ အဟံ ဗဟုဝါရမ် အဲစ္ဆံ; ကိန္တု တွံ န သမမနျထား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 hE yirUzAlam hE yirUzAlam nagari tvaM bhaviSyadvAdinO hatavatI, tava samIpaM prEritAMzca pASANairAhatavatI, yathA kukkuTI zAvakAn pakSAdhaH saMgRhlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aicchaM; kintu tvaM na samamanyathAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:37
46 अन्तरसन्दर्भाः  

anyē lōkāstasya dāsēyān dhr̥tvā daurātmyaṁ vyavahr̥tya tānavadhiṣuḥ|


vadatha ca yadi vayaṁ svēṣāṁ pūrvvapuruṣāṇāṁ kāla asthāsyāma, tarhi bhaviṣyadvādināṁ śōṇitapātanē tēṣāṁ sahabhāginō nābhaviṣyāma|


atō yūyaṁ bhaviṣyadvādighātakānāṁ santānā iti svayamēva svēṣāṁ sākṣyaṁ dattha|


tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|


tataḥ sa prakupya nivēśanāntaḥ pravēṣṭuṁ na sammēnē; tatastasya pitā bahirāgatya taṁ sādhayāmāsa|


tē yihūdīyāḥ prabhuṁ yīśuṁ bhaviṣyadvādinaśca hatavantō 'smān dūrīkr̥tavantaśca, ta īśvarāya na rōcantē sarvvēṣāṁ mānavānāṁ vipakṣā bhavanti ca;


mama dr̥ṣṭigōcarasthā sā nārī pavitralōkānāṁ rudhirēṇa yīśōḥ sākṣiṇāṁ rudhirēṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्