Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:43 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

43 tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānēna taṁ prabhuṁ vadati ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 तदा स उक्तवान्, तर्हि दायूद् कथम् आत्माधिष्ठानेन तं प्रभुं वदति ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 তদা স উক্তৱান্, তৰ্হি দাযূদ্ কথম্ আত্মাধিষ্ঠানেন তং প্ৰভুং ৱদতি ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 তদা স উক্তৱান্, তর্হি দাযূদ্ কথম্ আত্মাধিষ্ঠানেন তং প্রভুং ৱদতি ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 တဒါ သ ဥက္တဝါန်, တရှိ ဒါယူဒ် ကထမ် အာတ္မာဓိၐ္ဌာနေန တံ ပြဘုံ ဝဒတိ ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 tadA sa uktavAn, tarhi dAyUd katham AtmAdhiSThAnEna taM prabhuM vadati ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:43
10 अन्तरसन्दर्भाः  

svayaṁ dāyūd pavitrasyātmana āvēśēnēdaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśv upāviśa|"


hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|


iti hētōrahaṁ yuṣmabhyaṁ nivēdayāmi, īśvarasyātmanā bhāṣamāṇaḥ kō'pi yīśuṁ śapta iti na vyāharati, punaśca pavitrēṇātmanā vinītaṁ vinānyaḥ kō'pi yīśuṁ prabhuriti vyāharttuṁ na śaknōti|


atō hētōḥ pavitrēṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha|


yatō bhaviṣyadvākyaṁ purā mānuṣāṇām icchātō nōtpannaṁ kintvīśvarasya pavitralōkāḥ pavitrēṇātmanā pravarttitāḥ santō vākyam abhāṣanta|


tatra prabhō rdinē ātmanāviṣṭō 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,


tēnāhaṁ tatkṣaṇād ātmāviṣṭō bhūtvā 'paśyaṁ svargē siṁhāsanamēkaṁ sthāpitaṁ tatra siṁhāsanē ēkō jana upaviṣṭō 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्