Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 ittham agrīyalōkāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpē manōbhilaṣitāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 इत्थम् अग्रीयलोकाः पश्चतीया भविष्यन्ति, पश्चातीयजनाश्चग्रीया भविष्यन्ति, अहूता बहवः किन्त्वल्पे मनोभिलषिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ইত্থম্ অগ্ৰীযলোকাঃ পশ্চতীযা ভৱিষ্যন্তি, পশ্চাতীযজনাশ্চগ্ৰীযা ভৱিষ্যন্তি, অহূতা বহৱঃ কিন্ত্ৱল্পে মনোভিলষিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ইত্থম্ অগ্রীযলোকাঃ পশ্চতীযা ভৱিষ্যন্তি, পশ্চাতীযজনাশ্চগ্রীযা ভৱিষ্যন্তি, অহূতা বহৱঃ কিন্ত্ৱল্পে মনোভিলষিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဣတ္ထမ် အဂြီယလောကား ပၑ္စတီယာ ဘဝိၐျန္တိ, ပၑ္စာတီယဇနာၑ္စဂြီယာ ဘဝိၐျန္တိ, အဟူတာ ဗဟဝး ကိန္တွလ္ပေ မနောဘိလၐိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 ittham agrIyalOkAH pazcatIyA bhaviSyanti, pazcAtIyajanAzcagrIyA bhaviSyanti, ahUtA bahavaH kintvalpE manObhilaSitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:16
18 अन्तरसन्दर्भाः  

kintu agrīyā anēkē janāḥ paścāt, paścātīyāścānēkē lōkā agrē bhaviṣyanti|


ētayōḥ putrayō rmadhyē piturabhimataṁ kēna pālitaṁ? yuṣmābhiḥ kiṁ budhyatē? tatastē pratyūcuḥ, prathamēna puुtrēṇa| tadānīṁ yīśustānuvāca, ahaṁ yuṣmān tathyaṁ vadāmi, caṇḍālā gaṇikāśca yuṣmākamagrata īśvarasya rājyaṁ praviśanti|


saṅkīrṇadvārēṇa praviśata; yatō narakagamanāya yad dvāraṁ tad vistīrṇaṁ yacca vartma tad br̥hat tēna bahavaḥ praviśanti|


kintvagrīyā anēkē lōkāḥ śēṣāḥ, śēṣīyā anēkē lōkāścāgrā bhaviṣyanti|


ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamēkōpi mamāsya rātribhōjyasyāsvādaṁ na prāpsyati|


tadvadahaṁ yuṣmān vadāmi, yēṣāṁ manaḥparāvarttanasya prayōjanaṁ nāsti, tādr̥śaikōnaśatadhārmmikakāraṇād ya ānandastasmād ēkasya manaḥparivarttinaḥ pāpinaḥ kāraṇāt svargē 'dhikānandō jāyatē|


atastvāṁ vyāharāmi, ētasyā bahu pāpamakṣamyata tatō bahu prīyatē kintu yasyālpapāpaṁ kṣamyatē sōlpaṁ prīyatē|


adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|


aparañca tēna yē niyuktāsta āhūtā api yē ca tēnāhūtāstē sapuṇyīkr̥tāḥ, yē ca tēna sapuṇyīkr̥tāstē vibhavayuktāḥ|


tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradēśīyā lōkā api puṇyārtham ayatamānā viśvāsēna puṇyam alabhanta;


yasmin samayē yūyam asmākaṁ mukhād īśvarēṇa pratiśrutaṁ vākyam alabhadhvaṁ tasmin samayē tat mānuṣāṇāṁ vākyaṁ na mattvēśvarasya vākyaṁ mattvā gr̥hītavanta iti kāraṇād vayaṁ nirantaram īśvaraṁ dhanyaṁ vadāmaḥ, yatastad īśvarasya vākyam iti satyaṁ viśvāsināṁ yuṣmākaṁ madhyē tasya guṇaḥ prakāśatē ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्