Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tadānīṁ rājña ētādr̥śīm ājñāṁ prāpya tē pratasthirē, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dr̥ṣṭā sā tārakā tēṣāmagrē gatvā yatra sthānē śiśūrāstē, tasya sthānasyōpari sthagitā tasyau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तदानीं राज्ञ एतादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তদানীং ৰাজ্ঞ এতাদৃশীম্ আজ্ঞাং প্ৰাপ্য তে প্ৰতস্থিৰে, ততঃ পূৰ্ৱ্ৱৰ্স্যাং দিশি স্থিতৈস্তৈ ৰ্যা তাৰকা দৃষ্টা সা তাৰকা তেষামগ্ৰে গৎৱা যত্ৰ স্থানে শিশূৰাস্তে, তস্য স্থানস্যোপৰি স্থগিতা তস্যৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তদানীং রাজ্ঞ এতাদৃশীম্ আজ্ঞাং প্রাপ্য তে প্রতস্থিরে, ততঃ পূর্ৱ্ৱর্স্যাং দিশি স্থিতৈস্তৈ র্যা তারকা দৃষ্টা সা তারকা তেষামগ্রে গৎৱা যত্র স্থানে শিশূরাস্তে, তস্য স্থানস্যোপরি স্থগিতা তস্যৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တဒါနီံ ရာဇ္ဉ ဧတာဒၖၑီမ် အာဇ္ဉာံ ပြာပျ တေ ပြတသ္ထိရေ, တတး ပူရွွရ္သျာံ ဒိၑိ သ္ထိတဲသ္တဲ ရျာ တာရကာ ဒၖၐ္ဋာ သာ တာရကာ တေၐာမဂြေ ဂတွာ ယတြ သ္ထာနေ ၑိၑူရာသ္တေ, တသျ သ္ထာနသျောပရိ သ္ထဂိတာ တသျော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tadAnIM rAjnja EtAdRzIm AjnjAM prApya tE pratasthirE, tataH pUrvvarsyAM dizi sthitaistai ryA tArakA dRSTA sA tArakA tESAmagrE gatvA yatra sthAnE zizUrAstE, tasya sthAnasyOpari sthagitA tasyau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:9
7 अन्तरसन्दर्भाः  

yō yihūdīyānāṁ rājā jātavān, sa kutrāstē? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma|


aparaṁ tān baitlēhamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviṣya taduddēśē prāptē mahyaṁ vārttāṁ dāsyatha, tatō mayāpi gatvā sa praṇaṁsyatē|


aparam asmatsamīpē dr̥ḍhataraṁ bhaviṣyadvākyaṁ vidyatē yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyōdayañca yāvat timiramayē sthānē jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhvē tarhi bhadraṁ kariṣyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्