Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tataḥ sa uktavān, yēbhyastatsāmarthyaṁ ādāyi, tān vinānyaḥ kōpi manuja ētanmataṁ grahītuṁ na śaknōti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः स उक्तवान्, येभ्यस्तत्सामर्थ्यं आदायि, तान् विनान्यः कोपि मनुज एतन्मतं ग्रहीतुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ স উক্তৱান্, যেভ্যস্তৎসামৰ্থ্যং আদাযি, তান্ ৱিনান্যঃ কোপি মনুজ এতন্মতং গ্ৰহীতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ স উক্তৱান্, যেভ্যস্তৎসামর্থ্যং আদাযি, তান্ ৱিনান্যঃ কোপি মনুজ এতন্মতং গ্রহীতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး သ ဥက္တဝါန်, ယေဘျသ္တတ္သာမရ္ထျံ အာဒါယိ, တာန် ဝိနာနျး ကောပိ မနုဇ ဧတန္မတံ ဂြဟီတုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH sa uktavAn, yEbhyastatsAmarthyaM AdAyi, tAn vinAnyaH kOpi manuja EtanmataM grahItuM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:11
7 अन्तरसन्दर्भाः  

tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vēdituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tēbhyō nādāyi|


tadā tasya śiṣyāstaṁ babhāṣirē, yadi svajāyayā sākaṁ puṁsa ētādr̥k sambandhō jāyatē, tarhi vivahanamēva na bhadraṁ|


katipayā jananaklībaḥ katipayā narakr̥taklībaḥ svargarājyāya katipayāḥ svakr̥taklībāśca santi, yē grahītuṁ śaknuvanti tē gr̥hlantu|


ēkaikō janaḥ paramēśvarāllabdhaṁ yad bhajatē yasyāñcāvasthāyām īśvarēṇāhvāyi tadanusārēṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|


kintu vyabhicārabhayād ēkaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ēkaikasyā yōṣitō 'pi svakīyabharttā bhavatu|


ahaṁ yad yuṣmān mr̥gabandhinyā parikṣipēyaṁ tadarthaṁ nahi kintu yūyaṁ yadaninditā bhūtvā prabhōḥ sēvanē'bādham āsaktā bhavēta tadarthamētāni sarvvāṇi yuṣmākaṁ hitāya mayā kathyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्