Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अन्यञ्च यिरूशालम्नगरं गत्वा प्राचीनलोकेभ्यः प्रधानयाजकेभ्य उपाध्यायेभ्यश्च बहुदुःखभोगस्तै र्हतत्वं तृतीयदिने पुनरुत्थानञ्च ममावश्यकम् एताः कथा यीशुस्तत्कालमारभ्य शिष्यान् ज्ञापयितुम् आरब्धवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অন্যঞ্চ যিৰূশালম্নগৰং গৎৱা প্ৰাচীনলোকেভ্যঃ প্ৰধানযাজকেভ্য উপাধ্যাযেভ্যশ্চ বহুদুঃখভোগস্তৈ ৰ্হতৎৱং তৃতীযদিনে পুনৰুত্থানঞ্চ মমাৱশ্যকম্ এতাঃ কথা যীশুস্তৎকালমাৰভ্য শিষ্যান্ জ্ঞাপযিতুম্ আৰব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অন্যঞ্চ যিরূশালম্নগরং গৎৱা প্রাচীনলোকেভ্যঃ প্রধানযাজকেভ্য উপাধ্যাযেভ্যশ্চ বহুদুঃখভোগস্তৈ র্হতৎৱং তৃতীযদিনে পুনরুত্থানঞ্চ মমাৱশ্যকম্ এতাঃ কথা যীশুস্তৎকালমারভ্য শিষ্যান্ জ্ঞাপযিতুম্ আরব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အနျဉ္စ ယိရူၑာလမ္နဂရံ ဂတွာ ပြာစီနလောကေဘျး ပြဓာနယာဇကေဘျ ဥပါဓျာယေဘျၑ္စ ဗဟုဒုးခဘောဂသ္တဲ ရှတတွံ တၖတီယဒိနေ ပုနရုတ္ထာနဉ္စ မမာဝၑျကမ် ဧတား ကထာ ယီၑုသ္တတ္ကာလမာရဘျ ၑိၐျာန် ဇ္ဉာပယိတုမ် အာရဗ္ဓဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:21
31 अन्तरसन्दर्भाः  

yatō yūnam yathā tryahōrātraṁ br̥hanmīnasya kukṣāvāsīt, tathā manujaputrōpi tryahōrātraṁ mēdinyā madhyē sthāsyati|


tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|


ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|


kintvahaṁ yuṣmān vacmi, ēliya ētya gataḥ, tē tamaparicitya tasmin yathēcchaṁ vyavajahuḥ; manujasutēnāpi tēṣāmantikē tādr̥g duḥkhaṁ bhōktavyaṁ|


tataḥ param adrēravarōhaṇakālē yīśustān ityādidēśa, manujasutasya mr̥tānāṁ madhyādutthānaṁ yāvanna jāyatē, tāvat yuṣmābhirētaddarśanaṁ kasmaicidapi na kathayitavyaṁ|


itthaṁ manujaputraḥ sēvyō bhavituṁ nahi, kintu sēvituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|


yuṣmābhi rjñātaṁ dinadvayāt paraṁ nistāramaha upasthāsyati, tatra manujasutaḥ kruśēna hantuṁ parakarēṣu samarpiṣyatē|


ētatkathākathanakālē dvādaśaśiṣyāṇāmēkō yihūdānāmakō mukhyayājakalōkaprācīnaiḥ prahitān asidhāriyaṣṭidhāriṇō manujān gr̥hītvā tatsamīpamupatasthau|


kintu pradhānayājakaprācīnairabhiyuktēna tēna kimapi na pratyavādi|


hē mahēccha sa pratārakō jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmō vayaṁ;


sō'tra nāsti, yathāvadat tathōtthitavān; ētat prabhōḥ śayanasthānaṁ paśyata|


manuṣyaputrēṇāvaśyaṁ bahavō yātanā bhōktavyāḥ prācīnalōkaiḥ pradhānayājakairadhyāpakaiśca sa ninditaḥ san ghātayiṣyatē tr̥tīyadinē utthāsyati ca, yīśuḥ śiṣyānupadēṣṭumārabhya kathāmimāṁ spaṣṭamācaṣṭa|


tadā sa pratyuvāca , ēliyaḥ prathamamētya sarvvakāryyāṇi sādhayiṣyati; naraputrē ca lipi ryathāstē tathaiva sōpi bahuduḥkhaṁ prāpyāvajñāsyatē|


kintu tatpūrvvaṁ tēnānēkāni duḥkhāni bhōktavyānyētadvarttamānalōkaiśca sō'vajñātavyaḥ|


khrīṣṭēnētthaṁ mr̥tiyātanā bhōktavyā tr̥tīyadinē ca śmaśānādutthātavyañcēti lipirasti;


tau tēna yirūśālampurē yō mr̥tyuḥ sādhiṣyatē tadīyāṁ kathāṁ tēna sārddhaṁ kathayitum ārēbhātē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्