Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:31 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

31 yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stōkapratyayin tvaṁ kutaḥ samaśēthāḥ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 যীশুস্তৎক্ষণাৎ কৰং প্ৰসাৰ্য্য তং ধৰন্ উক্তৱান্, হ স্তোকপ্ৰত্যযিন্ ৎৱং কুতঃ সমশেথাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 যীশুস্তৎক্ষণাৎ করং প্রসার্য্য তং ধরন্ উক্তৱান্, হ স্তোকপ্রত্যযিন্ ৎৱং কুতঃ সমশেথাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ယီၑုသ္တတ္က္ၐဏာတ် ကရံ ပြသာရျျ တံ ဓရန် ဥက္တဝါန်, ဟ သ္တောကပြတျယိန် တွံ ကုတး သမၑေထား?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:31
23 अन्तरसन्दर्भाः  

kintu pracaṇḍaṁ pavanaṁ vilōkya bhayāt tōyē maṁktum ārēbhē, tasmād uccaiḥ śabdāyamānaḥ kathitavān, hē prabhō, māmavatu|


anantaraṁ tayōstaraṇimārūḍhayōḥ pavanō nivavr̥tē|


kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya?


tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣēpsyatē tādr̥śaṁ yat kṣētrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi hē stōkapratyayinō yuṣmān kiṁ na paridhāpayiṣyati?


tadā sa tān uktavān, hē alpaviśvāsinō yūyaṁ kutō vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tatō nirvvātamabhavat|


tataḥ sa āgatya tasyā hastaṁ dhr̥tvā tāmudasthāpayat; tadaiva tāṁ jvarō'tyākṣīt tataḥ paraṁ sā tān siṣēvē|


tataḥ kr̥pālu ryīśuḥ karau prasāryya taṁ spaṣṭvā kathayāmāsa


yuṣmānahaṁ yathārthaṁ vadāmi kōpi yadyētadgiriṁ vadati, tvamutthāya gatvā jaladhau pata, prōktamidaṁ vākyamavaśyaṁ ghaṭiṣyatē, manasā kimapi na sandihya cēdidaṁ viśvasēt tarhi tasya vākyānusārēṇa tad ghaṭiṣyatē|


kintu tēna yathōktaṁ tathā yuṣmākamagrē gālīlaṁ yāsyatē tatra sa yuṣmān sākṣāt kariṣyatē yūyaṁ gatvā tasya śiṣyēbhyaḥ pitarāya ca vārttāmimāṁ kathayata|


tadā sa tānuvāca yūyaṁ kuta ētādr̥kśaṅkākulā bhavata? kiṁ vō viśvāsō nāsti?


atha sa tasyāḥ kanyāyā hastau dhr̥tvā tāṁ babhāṣē ṭālīthā kūmī, arthatō hē kanyē tvamuttiṣṭha ityājñāpayāmi|


tē prōcuḥ prabhurudatiṣṭhad iti satyaṁ śimōnē darśanamadācca|


tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sēvakān nirbhayēna tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśō rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya|


atō mamābhimatamidaṁ puruṣaiḥ krōdhasandēhau vinā pavitrakarān uttōlya sarvvasmin sthānē prārthanā kriyatāṁ|


yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्