Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 tataḥ paraṁ sandhyāyāṁ śiṣyāstadantikamāgatya kathayāñcakruḥ, idaṁ nirjanasthānaṁ vēlāpyavasannā; tasmāt manujān svasvagrāmaṁ gantuṁ svārthaṁ bhakṣyāṇi krētuñca bhavān tān visr̥jatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततः परं सन्ध्यायां शिष्यास्तदन्तिकमागत्य कथयाञ्चक्रुः, इदं निर्जनस्थानं वेलाप्यवसन्ना; तस्मात् मनुजान् स्वस्वग्रामं गन्तुं स्वार्थं भक्ष्याणि क्रेतुञ्च भवान् तान् विसृजतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততঃ পৰং সন্ধ্যাযাং শিষ্যাস্তদন্তিকমাগত্য কথযাঞ্চক্ৰুঃ, ইদং নিৰ্জনস্থানং ৱেলাপ্যৱসন্না; তস্মাৎ মনুজান্ স্ৱস্ৱগ্ৰামং গন্তুং স্ৱাৰ্থং ভক্ষ্যাণি ক্ৰেতুঞ্চ ভৱান্ তান্ ৱিসৃজতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততঃ পরং সন্ধ্যাযাং শিষ্যাস্তদন্তিকমাগত্য কথযাঞ্চক্রুঃ, ইদং নির্জনস্থানং ৱেলাপ্যৱসন্না; তস্মাৎ মনুজান্ স্ৱস্ৱগ্রামং গন্তুং স্ৱার্থং ভক্ষ্যাণি ক্রেতুঞ্চ ভৱান্ তান্ ৱিসৃজতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတး ပရံ သန္ဓျာယာံ ၑိၐျာသ္တဒန္တိကမာဂတျ ကထယာဉ္စကြုး, ဣဒံ နိရ္ဇနသ္ထာနံ ဝေလာပျဝသန္နာ; တသ္မာတ် မနုဇာန် သွသွဂြာမံ ဂန္တုံ သွာရ္ထံ ဘက္ၐျာဏိ ကြေတုဉ္စ ဘဝါန် တာန် ဝိသၖဇတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjca bhavAn tAn visRjatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:15
7 अन्तरसन्दर्भाः  

anantaraṁ yīśuriti niśabhya nāvā nirjanasthānam ēkākī gatavān, paścāt mānavāstat śrutvā nānānagarēbhya āgatya padaistatpaścād īyuḥ|


tadānīṁ yīśu rbahirāgatya mahāntaṁ jananivahaṁ nirīkṣya tēṣu kāruṇikaḥ man tēṣāṁ pīḍitajanān nirāmayān cakāra|


kintu yīśustānavādīt, tēṣāṁ gamanē prayōjanaṁ nāsti, yūyamēva tān bhōjayata|


kintu yīśustāṁ kimapi nōktavān, tataḥ śiṣyā āgatya taṁ nivēdayāmāsuḥ, ēṣā yōṣid asmākaṁ paścād uccairāhūyāgacchati, ēnāṁ visr̥jatu|


tēṣāṁ madhyē'nēkē dūrād āgatāḥ, abhuktēṣu tēṣu mayā svagr̥hamabhiprahitēṣu tē pathi klamiṣyanti|


aparañca divāvasannē sati dvādaśaśiṣyā yīśōrantikam ētya kathayāmāsuḥ, vayamatra prāntarasthānē tiṣṭhāmaḥ, tatō nagarāṇi grāmāṇi gatvā vāsasthānāni prāpya bhakṣyadravyāṇi krētuṁ jananivahaṁ bhavān visr̥jatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्