Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:43 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

43 tadānīṁ dhārmmikalōkāḥ svēṣāṁ pitū rājyē bhāskara̮iva tējasvinō bhaviṣyanti| śrōtuṁ yasya śrutī āsātē, ma śr̥ṇuyāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 তদানীং ধাৰ্ম্মিকলোকাঃ স্ৱেষাং পিতূ ৰাজ্যে ভাস্কৰইৱ তেজস্ৱিনো ভৱিষ্যন্তি| শ্ৰোতুং যস্য শ্ৰুতী আসাতে, ম শৃণুযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 তদানীং ধার্ম্মিকলোকাঃ স্ৱেষাং পিতূ রাজ্যে ভাস্করইৱ তেজস্ৱিনো ভৱিষ্যন্তি| শ্রোতুং যস্য শ্রুতী আসাতে, ম শৃণুযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 တဒါနီံ ဓာရ္မ္မိကလောကား သွေၐာံ ပိတူ ရာဇျေ ဘာသ္ကရဣဝ တေဇသွိနော ဘဝိၐျန္တိ၊ ၑြောတုံ ယသျ ၑြုတီ အာသာတေ, မ ၑၖဏုယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 tadAnIM dhArmmikalOkAH svESAM pitU rAjyE bhAskara_iva tEjasvinO bhaviSyanti| zrOtuM yasya zrutI AsAtE, ma zRNuyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:43
14 अन्तरसन्दर्भाः  

tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


vastrahīnaṁ māṁ vasanaṁ paryyadhāpayata, pīḍītaṁ māṁ draṣṭumāgacchata, kārāsthañca māṁ vīkṣituma āgacchata|


aparamahaṁ nūtnagōstanīrasaṁ na pāsyāmi, tāvat gōstanīphalarasaṁ punaḥ kadāpi na pāsyāmi|


hē kṣudramēṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|


ētatkāraṇāt pitrā yathā madarthaṁ rājyamēkaṁ nirūpitaṁ tathāhamapi yuṣmadarthaṁ rājyaṁ nirūpayāmi|


atō hē mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhōḥ sēvāyāṁ yuṣmākaṁ pariśramō niṣphalō na bhaviṣyatīti jñātvā prabhōḥ kāryyē sadā tatparā bhavata|


hē mama priyabhrātaraḥ, śr̥ṇuta, saṁsārē yē daridrāstān īśvarō viśvāsēna dhaninaḥ svaprēmakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridrō yuṣmābhiravajñāyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्