Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:41 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

41 aparaṁ nīnivīyā mānavā vicāradina ētadvaṁśīyānāṁ pratikūlam utthāya tān dōṣiṇaḥ kariṣyanti, yasmāttē yūnasa upadēśāt manāṁsi parāvarttayāñcakrirē, kintvatra yūnasōpi gurutara ēka āstē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 अपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तयाञ्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 অপৰং নীনিৱীযা মানৱা ৱিচাৰদিন এতদ্ৱংশীযানাং প্ৰতিকূলম্ উত্থায তান্ দোষিণঃ কৰিষ্যন্তি, যস্মাত্তে যূনস উপদেশাৎ মনাংসি পৰাৱৰ্ত্তযাঞ্চক্ৰিৰে, কিন্ত্ৱত্ৰ যূনসোপি গুৰুতৰ এক আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 অপরং নীনিৱীযা মানৱা ৱিচারদিন এতদ্ৱংশীযানাং প্রতিকূলম্ উত্থায তান্ দোষিণঃ করিষ্যন্তি, যস্মাত্তে যূনস উপদেশাৎ মনাংসি পরাৱর্ত্তযাঞ্চক্রিরে, কিন্ত্ৱত্র যূনসোপি গুরুতর এক আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 အပရံ နီနိဝီယာ မာနဝါ ဝိစာရဒိန ဧတဒွံၑီယာနာံ ပြတိကူလမ် ဥတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျန္တိ, ယသ္မာတ္တေ ယူနသ ဥပဒေၑာတ် မနာံသိ ပရာဝရ္တ္တယာဉ္စကြိရေ, ကိန္တွတြ ယူနသောပိ ဂုရုတရ ဧက အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 aparaM nInivIyA mAnavA vicAradina EtadvaMzIyAnAM pratikUlam utthAya tAn dOSiNaH kariSyanti, yasmAttE yUnasa upadEzAt manAMsi parAvarttayAnjcakrirE, kintvatra yUnasOpi gurutara Eka AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:41
20 अन्तरसन्दर्भाः  

tadā sa pratyuktavān, duṣṭō vyabhicārī ca vaṁśō lakṣma mr̥gayatē, kintu bhaviṣyadvādinō yūnasō lakṣma vihāyānyat kimapi lakṣma tē na pradarśayiṣyantē|


punaśca dakṣiṇadēśīyā rājñī vicāradina ētadvaṁśīyānāṁ pratikūlamutthāya tān dōṣiṇaḥ kariṣyati yataḥ sā rājñī sulēmanō vidyāyāḥ kathāṁ śrōtuṁ mēdinyāḥ sīmna āgacchat, kintu sulēmanōpi gurutara ēkō janō'tra āstē|


tatastē tat sthānaṁ praviśya nivasanti, tēna tasya manujasya śēṣadaśā pūrvvadaśātōtīvāśubhā bhavati, ētēṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyatē|


yuṣmānahaṁ vadāmi, atra sthānē mandirādapi garīyān ēka āstē|


ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|


tadā yīśuḥ kathitavān rē aviśvāsinaḥ, rē vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣyē? tamatra mamāntikamānayata|


ahaṁ yuṣmānta tathyaṁ vadāmi, vidyamānē'smin puruṣē sarvvē varttiṣyantē|


aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|


ya ūrdhvādāgacchat sa sarvvēṣāṁ mukhyō yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvvēṣāṁ mukhyaḥ|


yōsmabhyam imamandhūṁ dadau, yasya ca parijanā gōmēṣādayaśca sarvvē'sya prahēḥ pānīyaṁ papurētādr̥śō yōsmākaṁ pūrvvapuruṣō yākūb tasmādapi bhavān mahān kiṁ?


kintu labdhaśāstraśchinnatvak ca tvaṁ yadi vyavasthālaṅghanaṁ karōṣi tarhi vyavasthāpālakāḥ svābhāvikācchinnatvacō lōkāstvāṁ kiṁ na dūṣayiṣyanti?


aparaṁ tadānīṁ yānyadr̥śyānyāsan tānīśvarēṇādiṣṭaḥ san nōhō viśvāsēna bhītvā svaparijanānāṁ rakṣārthaṁ pōtaṁ nirmmitavān tēna ca jagajjanānāṁ dōṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्