Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 ahaṁ kṣamaṇaśīlō namramanāśca, tasmāt mama yugaṁ svēṣāmupari dhārayata mattaḥ śikṣadhvañca, tēna yūyaṁ svē svē manasi viśrāmaṁ lapsyadhbē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অহং ক্ষমণশীলো নম্ৰমনাশ্চ, তস্মাৎ মম যুগং স্ৱেষামুপৰি ধাৰযত মত্তঃ শিক্ষধ্ৱঞ্চ, তেন যূযং স্ৱে স্ৱে মনসি ৱিশ্ৰামং লপ্স্যধ্বে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অহং ক্ষমণশীলো নম্রমনাশ্চ, তস্মাৎ মম যুগং স্ৱেষামুপরি ধারযত মত্তঃ শিক্ষধ্ৱঞ্চ, তেন যূযং স্ৱে স্ৱে মনসি ৱিশ্রামং লপ্স্যধ্বে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အဟံ က္ၐမဏၑီလော နမြမနာၑ္စ, တသ္မာတ် မမ ယုဂံ သွေၐာမုပရိ ဓာရယတ မတ္တး ၑိက္ၐဓွဉ္စ, တေန ယူယံ သွေ သွေ မနသိ ဝိၑြာမံ လပ္သျဓ္ဗေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:29
38 अन्तरसन्दर्भाः  

ētatkathanakāla ēka ujjavalaḥ payōdastēṣāmupari chāyāṁ kr̥tavān, vāridād ēṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantōṣa ētasya vākyaṁ yūyaṁ niśāmayata|


bhaviṣyadvādinōktaṁ vacanamidaṁ tadā saphalamabhūt|


paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


yaḥ kaścit mamaitāḥ kathāḥ śrutvā pālayati, sa pāṣāṇōpari gr̥hanirmmātrā jñāninā saha mayōpamīyatē|


tataḥ kiṁ vr̥ttam ētaddarśanārthaṁ lōkā nirgatya yīśōḥ samīpaṁ yayuḥ, taṁ mānuṣaṁ tyaktabhūtaṁ parihitavastraṁ svasthamānuṣavad yīśōścaraṇasannidhau sūpaviśantaṁ vilōkya bibhyuḥ|


ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ēkaṁ panthānaṁ darśitavān|


imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|


prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇasya madhyē mādr̥śam ēkaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ manō nidhāsyatha, yō jana isrāyēlaḥ santānēbhya ēnāṁ kathāṁ kathayāmāsa sa ēṣa mūsāḥ|


yē cālabdhavyavasthāstān yat pratipadyē tadartham īśvarasya sākṣād alabdhavyavasthō na bhūtvā khrīṣṭēna labdhavyavasthō yō'haṁ sō'ham alabdhavyavasthānāṁ kr̥tē'labdhavyavastha ivābhavaṁ|


yuṣmatpratyakṣē namraḥ kintu parōkṣē pragalbhaḥ paulō'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthayē|


taiśca vayaṁ vitarkān īśvarīyatattvajñānasya pratibandhikāṁ sarvvāṁ cittasamunnatiñca nipātayāmaḥ sarvvasaṅkalpañca bandinaṁ kr̥tvā khrīṣṭasyājñāgrāhiṇaṁ kurmmaḥ,


khrīṣṭasya yīśō ryādr̥śaḥ svabhāvō yuṣmākam api tādr̥śō bhavatu|


yatō vayaṁ prabhuyīśunā kīdr̥śīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha|


tadānīm īśvarānabhijñēbhyō 'smatprabhō ryīśukhrīṣṭasya susaṁvādāgrāhakēbhyaśca lōkēbhyō jājvalyamānēna vahninā samucitaṁ phalaṁ yīśunā dāsyatē;


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat|


ahaṁ tasmin tiṣṭhāmīti yō gadati tasyēdam ucitaṁ yat khrīṣṭō yādr̥g ācaritavān sō 'pi tādr̥g ācarēt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्