Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 kinānīyaḥ śimōn, ya īṣkariyōtīyayihūdāḥ khrīṣṭaṁ parakarē'rpayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিনানীযঃ শিমোন্, য ঈষ্কৰিযোতীযযিহূদাঃ খ্ৰীষ্টং পৰকৰেঽৰ্পযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিনানীযঃ শিমোন্, য ঈষ্করিযোতীযযিহূদাঃ খ্রীষ্টং পরকরেঽর্পযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိနာနီယး ၑိမောန်, ယ ဤၐ္ကရိယောတီယယိဟူဒါး ခြီၐ္ဋံ ပရကရေ'ရ္ပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kinAnIyaH zimOn, ya ISkariyOtIyayihUdAH khrISTaM parakarE'rpayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:4
19 अन्तरसन्दर्भाः  

tatō dvādaśaśiṣyāṇām īṣkariyōtīyayihūdānāmaka ēkaḥ śiṣyaḥ pradhānayājakānāmantikaṁ gatvā kathitavān,


yadi yuṣmākaṁ karēṣu yīśuṁ samarpayāmi, tarhi kiṁ dāsyatha? tadānīṁ tē tasmai triṁśanmudrā dātuṁ sthirīkr̥tavantaḥ|


yuṣmābhi rjñātaṁ dinadvayāt paraṁ nistāramaha upasthāsyati, tatra manujasutaḥ kruśēna hantuṁ parakarēṣu samarpiṣyatē|


ētatkathākathanakālē dvādaśaśiṣyāṇāmēkō yihūdānāmakō mukhyayājakalōkaprācīnaiḥ prahitān asidhāriyaṣṭidhāriṇō manujān gr̥hītvā tatsamīpamupatasthau|


tatō yīśōḥ parakarēvvarpayitā yihūdāstatprāṇādaṇḍājñāṁ viditvā santaptamanāḥ pradhānayājakalōkaprācīnānāṁ samakṣaṁ tāstrīṁśanmudrāḥ pratidāyāvādīt,


tataḥ paraṁ dvādaśānāṁ śiṣyāṇāmēka īṣkariyōtīyayihūdākhyō yīśuṁ parakarēṣu samarpayituṁ pradhānayājakānāṁ samīpamiyāya|


imāṁ kathāṁ kathayati sa, ētarhidvādaśānāmēkō yihūdā nāmā śiṣyaḥ pradhānayājakānām upādhyāyānāṁ prācīnalōkānāñca sannidhēḥ khaṅgalaguḍadhāriṇō bahulōkān gr̥hītvā tasya samīpa upasthitavān|


ētastin samayē dvādaśaśiṣyēṣu gaṇita īṣkariyōtīyarūḍhimān yō yihūdāstasyāntaḥkaraṇaṁ śaitānāśritatvāt


ētatkathāyāḥ kathanakālē dvādaśaśiṣyāṇāṁ madhyē gaṇitō yihūdānāmā janatāsahitastēṣām agrē calitvā yīśōścumbanārthaṁ tadantikam āyayau|


pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati,


kintu yuṣmākaṁ madhyē kēcana aviśvāsinaḥ santi kē kē na viśvasanti kō vā taṁ parakarēṣu samarpayiṣyati tān yīśurāprathamād vētti|


imāṁ kathaṁ sa śimōnaḥ putram īṣkarīyōtīyaṁ yihūdām uddiśya kathitavān yatō dvādaśānāṁ madhyē gaṇitaḥ sa taṁ parakarēṣu samarpayiṣyati|


nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgāी śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan|


san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्