Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 yē kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tēbhyō mā bhaiṣṭa; yaḥ kāyātmānau nirayē nāśayituṁ, śaknōti, tatō bibhīta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 যে কাযং হন্তুং শক্নুৱন্তি নাত্মানং, তেভ্যো মা ভৈষ্ট; যঃ কাযাত্মানৌ নিৰযে নাশযিতুং, শক্নোতি, ততো বিভীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 যে কাযং হন্তুং শক্নুৱন্তি নাত্মানং, তেভ্যো মা ভৈষ্ট; যঃ কাযাত্মানৌ নিরযে নাশযিতুং, শক্নোতি, ততো বিভীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ယေ ကာယံ ဟန္တုံ ၑက္နုဝန္တိ နာတ္မာနံ, တေဘျော မာ ဘဲၐ္ဋ; ယး ကာယာတ္မာနော် နိရယေ နာၑယိတုံ, ၑက္နောတိ, တတော ဗိဘီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 yE kAyaM hantuM zaknuvanti nAtmAnaM, tEbhyO mA bhaiSTa; yaH kAyAtmAnau nirayE nAzayituM, zaknOti, tatO bibhIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:28
30 अन्तरसन्दर्भाः  

kintu tēbhyō yūyaṁ mā bibhīta, yatō yanna prakāśiṣyatē, tādr̥k chāditaṁ kimapi nāsti, yacca na vyañciṣyatē, tādr̥g guptaṁ kimapi nāsti|


paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti|


kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati|


tasmād yē satkarmmāṇi kr̥tavantasta utthāya āyuḥ prāpsyanti yē ca kukarmāṇi kr̥tavantasta utthāya daṇḍaṁ prāpsyanti|


kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanēna mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabhō ryīśō rnāmnō nimittaṁ yirūśālami baddhō bhavituṁ kēvala tanna prāṇān dātumapi sasajjōsmi|


yōṣitaḥ punarutthānēna mr̥tān ātmajān lēbhirēे, aparē ca śrēṣṭhōtthānasya prāptērāśayā rakṣām agr̥hītvā tāḍanēna mr̥tavantaḥ|


advitīyō vyavasthāpakō vicārayitā ca sa ēvāstē yō rakṣituṁ nāśayituñca pārayati| kintu kastvaṁ yat parasya vicāraṁ karōṣi?


yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| tēṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|


tvayā yō yaḥ klēśaḥ sōḍhavyastasmāt mā bhaiṣīḥ paśya śayatānō yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣēpsyati daśa dināni yāvat klēśō yuṣmāsu varttiṣyatē ca| tvaṁ mr̥tyuparyyantaṁ viśvāsyō bhava tēnāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्