Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 tatō yīśuḥ punastasya nayanayō rhastāvarpayitvā tasya nētrē unmīlayāmāsa; tasmāt sa svasthō bhūtvā spaṣṭarūpaṁ sarvvalōkān dadarśa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 ततो यीशुः पुनस्तस्य नयनयो र्हस्तावर्पयित्वा तस्य नेत्रे उन्मीलयामास; तस्मात् स स्वस्थो भूत्वा स्पष्टरूपं सर्व्वलोकान् ददर्श।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ততো যীশুঃ পুনস্তস্য নযনযো ৰ্হস্তাৱৰ্পযিৎৱা তস্য নেত্ৰে উন্মীলযামাস; তস্মাৎ স স্ৱস্থো ভূৎৱা স্পষ্টৰূপং সৰ্ৱ্ৱলোকান্ দদৰ্শ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ততো যীশুঃ পুনস্তস্য নযনযো র্হস্তাৱর্পযিৎৱা তস্য নেত্রে উন্মীলযামাস; তস্মাৎ স স্ৱস্থো ভূৎৱা স্পষ্টরূপং সর্ৱ্ৱলোকান্ দদর্শ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တတော ယီၑုး ပုနသ္တသျ နယနယော ရှသ္တာဝရ္ပယိတွာ တသျ နေတြေ ဥန္မီလယာမာသ; တသ္မာတ် သ သွသ္ထော ဘူတွာ သ္ပၐ္ဋရူပံ သရွွလောကာန် ဒဒရ္ၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrE unmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaM sarvvalOkAn dadarza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:25
9 अन्तरसन्दर्भाः  

yasmād yasyāntikē varddhatē, tasmāyēva dāyiṣyatē, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntikē na varddhatē, tasya yat kiñcanāstē, tadapi tasmād ādāyiṣyatē|


sa nētrē unmīlya jagāda, vr̥kṣavat manujān gacchatō nirīkṣē|


tataḥ paraṁ tvaṁ grāmaṁ mā gaccha grāmasthaṁ kamapi ca kimapyanuktvā nijagr̥haṁ yāhītyādiśya yīśustaṁ nijagr̥haṁ prahitavān|


yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau,


ētasmin samayē paulastamprati dr̥ṣṭiṁ kr̥tvā tasya svāsthyē viśvāsaṁ viditvā prōccaiḥ kathitavān


yuṣmanmadhyē yēnōttamaṁ karmma karttum ārambhi tēnaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dr̥ḍhaviśvāsō mamāstē|


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्