Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 tadānīṁ yīśustān ādiṣṭavān phirūśināṁ hērōdaśca kiṇvaṁ prati satarkāḥ sāvadhānāśca bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तदानीं यीशुस्तान् आदिष्टवान् फिरूशिनां हेरोदश्च किण्वं प्रति सतर्काः सावधानाश्च भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদানীং যীশুস্তান্ আদিষ্টৱান্ ফিৰূশিনাং হেৰোদশ্চ কিণ্ৱং প্ৰতি সতৰ্কাঃ সাৱধানাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদানীং যীশুস্তান্ আদিষ্টৱান্ ফিরূশিনাং হেরোদশ্চ কিণ্ৱং প্রতি সতর্কাঃ সাৱধানাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒါနီံ ယီၑုသ္တာန် အာဒိၐ္ဋဝါန် ဖိရူၑိနာံ ဟေရောဒၑ္စ ကိဏွံ ပြတိ သတရ္ကား သာဝဓာနာၑ္စ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadAnIM yIzustAn AdiSTavAn phirUzinAM hErOdazca kiNvaM prati satarkAH sAvadhAnAzca bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:15
21 अन्तरसन्दर्भाः  

tadānīṁ rājā hērōd yīśō ryaśaḥ śrutvā nijadāsēyān jagād,


purā hērōd nijabhrātu: philipō jāyāyā hērōdīyāyā anurōdhād yōhanaṁ dhārayitvā baddhā kārāyāṁ sthāpitavān|


kintu hērōdō janmāhīyamaha upasthitē hērōdīyāyā duhitā tēṣāṁ samakṣaṁ nr̥titvā hērōdamaprīṇyat|


yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|


aparañca tē tasya vākyadōṣaṁ dharttāṁ katipayān phirūśinō hērōdīyāṁśca lōkān tadantikaṁ prēṣayāmāsuḥ|


ētarhi śiṣyaiḥ pūpēṣu vismr̥tēṣu nāvi tēṣāṁ sannidhau pūpa ēkaēva sthitaḥ|


tatastē'nyōnyaṁ vivēcanaṁ kartum ārēbhirē, asmākaṁ sannidhau pūpō nāstīti hētōridaṁ kathayati|


anantaraṁ sa lōkānavadat lōbhē sāvadhānāḥ satarkāśca tiṣṭhata, yatō bahusampattiprāptyā manuṣyasyāyu rna bhavati|


aham īśvarasya prabhō ryīśukhrīṣṭasya manōnītadivyadūtānāñca gōcarē tvām idam ājñāpayāmi tvaṁ kasyāpyanurōdhēna kimapi na kurvvana vināpakṣapātam ētāna vidhīn pālaya|


aparaṁ sarvvēṣāṁ jīvayiturīśvarasya sākṣād yaśca khrīṣṭō yīśuḥ pantīyapīlātasya samakṣam uttamāṁ pratijñāṁ svīkr̥tavān tasya sākṣād ahaṁ tvām idam ājñāpayāmi|


tvamētāni smārayan tē yathā niṣphalaṁ śrōtr̥ṇāṁ bhraṁśajanakaṁ vāgyuddhaṁ na kuryyastathā prabhōḥ samakṣaṁ dr̥ḍhaṁ vinīyādiśa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्