Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:38 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

38 tadā sa tān pr̥ṣṭhavān yuṣmākaṁ sannidhau kati pūpā āsatē? gatvā paśyata; tatastē dr̥ṣṭvā tamavadan pañca pūpā dvau matsyau ca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तदा स तान् पृष्ठवान् युष्माकं सन्निधौ कति पूपा आसते? गत्वा पश्यत; ततस्ते दृष्ट्वा तमवदन् पञ्च पूपा द्वौ मत्स्यौ च सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদা স তান্ পৃষ্ঠৱান্ যুষ্মাকং সন্নিধৌ কতি পূপা আসতে? গৎৱা পশ্যত; ততস্তে দৃষ্ট্ৱা তমৱদন্ পঞ্চ পূপা দ্ৱৌ মৎস্যৌ চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদা স তান্ পৃষ্ঠৱান্ যুষ্মাকং সন্নিধৌ কতি পূপা আসতে? গৎৱা পশ্যত; ততস্তে দৃষ্ট্ৱা তমৱদন্ পঞ্চ পূপা দ্ৱৌ মৎস্যৌ চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒါ သ တာန် ပၖၐ္ဌဝါန် ယုၐ္မာကံ သန္နိဓော် ကတိ ပူပါ အာသတေ? ဂတွာ ပၑျတ; တတသ္တေ ဒၖၐ္ဋွာ တမဝဒန် ပဉ္စ ပူပါ ဒွေါ် မတ္သျော် စ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadA sa tAn pRSThavAn yuSmAkaM sannidhau kati pUpA AsatE? gatvA pazyata; tatastE dRSTvA tamavadan panjca pUpA dvau matsyau ca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:38
7 अन्तरसन्दर्भाः  

yīśurapr̥cchat, yuṣmākaṁ nikaṭē kati pūpā āsatē? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|


tadā sa tānuvāca yūyamēva tān bhōjayata; tatastē jagadu rvayaṁ gatvā dviśatasaṁkhyakai rmudrāpādaiḥ pūpān krītvā kiṁ tān bhōjayiṣyāmaḥ?


tadā sa lōkān śaspōpari paṁktibhirupavēśayitum ādiṣṭavān,


tataḥ sa tān papraccha yuṣmākaṁ kati pūpāḥ santi? tē'kathayan sapta|


tadā sa uvāca, yūyamēva tān bhējayadhvaṁ; tatastē prōcurasmākaṁ nikaṭē kēvalaṁ pañca pūpā dvau matsyau ca vidyantē, ataēva sthānāntaram itvā nimittamētēṣāṁ bhakṣyadravyēṣu na krītēṣu na bhavati|


atra kasyacid bālakasya samīpē pañca yāvapūpāḥ kṣudramatsyadvayañca santi kintu lōkānāṁ ētāvātāṁ madhyē taiḥ kiṁ bhaviṣyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्