Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 sa yīśuṁ dūrāt paśyannēva dhāvan taṁ praṇanāma ucairuvaṁścōvāca,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 स यीशुं दूरात् पश्यन्नेव धावन् तं प्रणनाम उचैरुवंश्चोवाच,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 স যীশুং দূৰাৎ পশ্যন্নেৱ ধাৱন্ তং প্ৰণনাম উচৈৰুৱংশ্চোৱাচ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 স যীশুং দূরাৎ পশ্যন্নেৱ ধাৱন্ তং প্রণনাম উচৈরুৱংশ্চোৱাচ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သ ယီၑုံ ဒူရာတ် ပၑျန္နေဝ ဓာဝန် တံ ပြဏနာမ ဥစဲရုဝံၑ္စောဝါစ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sa yIzuM dUrAt pazyannEva dhAvan taM praNanAma ucairuvaMzcOvAca,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:6
7 अन्तरसन्दर्भाः  

divāniśaṁ sadā parvvataṁ śmaśānañca bhramitvā cītśabdaṁ kr̥tavān grāvabhiśca svayaṁ svaṁ kr̥tavān|


hē sarvvōparisthēśvaraputra yīśō bhavatā saha mē kaḥ sambandhaḥ? ahaṁ tvāmīśvarēṇa śāpayē māṁ mā yātaya|


tatō bhūtā bahubhyō nirgatya cītśabdaṁ kr̥tvā ca babhāṣirē tvamīśvarasya putrō'bhiṣiktatrātā; kintu sōbhiṣiktatrātēti tē vividurētasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣēdha|


sāsmākaṁ paulasya ca paścād ētya prōccaiḥ kathāmimāṁ kathitavatī, manuṣyā ētē sarvvōparisthasyēśvarasya sēvakāḥ santō'smān prati paritrāṇasya mārgaṁ prakāśayanti|


ēka īśvarō 'stīti tvaṁ pratyēṣi| bhadraṁ karōṣi| bhūtā api tat pratiyanti kampantē ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्