Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 ataēva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अतएव यीशुस्तत्स्थानं परित्यज्य शिष्यैः सह पुनः सागरसमीपं गतः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অতএৱ যীশুস্তৎস্থানং পৰিত্যজ্য শিষ্যৈঃ সহ পুনঃ সাগৰসমীপং গতঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অতএৱ যীশুস্তৎস্থানং পরিত্যজ্য শিষ্যৈঃ সহ পুনঃ সাগরসমীপং গতঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အတဧဝ ယီၑုသ္တတ္သ္ထာနံ ပရိတျဇျ ၑိၐျဲး သဟ ပုနး သာဂရသမီပံ ဂတး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 ataEva yIzustatsthAnaM parityajya ziSyaiH saha punaH sAgarasamIpaM gataH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:7
20 अन्तरसन्दर्भाः  

tai ryadā yūyamēkapurē tāḍiṣyadhvē, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasutō naiti tāvad isrāyēldēśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|


tatō yīśustad viditvā sthanāntaraṁ gatavān; anyēṣu bahunarēṣu tatpaścād gatēṣu tān sa nirāmayān kr̥tvā ityājñāpayat,


ētēna gālīl-dikāpani-yirūśālam-yihūdīyadēśēbhyō yarddanaḥ pārāñca bahavō manujāstasya paścād āgacchan|


atha sa tēṣāṁ gālīlpradēśasya sarvvēṣu bhajanagr̥hēṣu kathāḥ pracārayāñcakrē bhūtānatyājayañca|


kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārēbhē tēnaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ pravēṣṭuṁ nāśaknōt tatōhētōrbahiḥ kānanasthānē tasyau; tathāpi caturddigbhyō lōkāstasya samīpamāyayuḥ|


anantaraṁ tē nivēśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamō 'bhavat tasmāttē bhōktumapyavakāśaṁ na prāptāḥ|


anantaraṁ sa samudrataṭē punarupadēṣṭuṁ prārēbhē, tatastatra bahujanānāṁ samāgamāt sa sāgarōpari naukāmāruhya samupaviṣṭaḥ; sarvvē lōkāḥ samudrakūlē tasthuḥ|


tatastē punaḥ sāhaminō bhūtvāvadan, ēṣa gālīla ētatsthānaparyyantē sarvvasmin yihūdādēśē sarvvāllōkānupadiśya kupravr̥ttiṁ grāhītavān|


tataḥ paraṁ sa parvvatamāruhyēśvaramuddiśya prārthayamānaḥ kr̥tsnāṁ rātriṁ yāpitavān|


tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅghō yihūdādēśād yirūśālamaśca sōraḥ sīdōnaśca jaladhē rōdhasō jananihāśca ētya tasya kathāśravaṇārthaṁ rōgamuktyarthañca tasya samīpē tasthuḥ|


kēcid akathayan ēṣaēva sōbhiṣikttaḥ kintu kēcid avadan sōbhiṣikttaḥ kiṁ gālīl pradēśē janiṣyatē?


tatastē vyāharan tvamapi kiṁ gālīlīyalōkaḥ? vivicya paśya galīli kōpi bhaviṣyadvādī nōtpadyatē|


tataḥ paraṁ bhrātr̥gaṇō rajanyāṁ paulasīlau śīghraṁ birayānagaraṁ prēṣitavān tau tatrōpasthāya yihūdīyānāṁ bhajanabhavanaṁ gatavantau|


ataēva tasmāt sthānāt samudrēṇa yāntīti darśayitvā bhrātaraḥ kṣipraṁ paulaṁ prāhiṇvan kintu sīlatīmathiyau tatra sthitavantau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्