Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 tataḥ paraṁ yōhanaḥ phirūśināñcōpavāsācāriśiṣyā yīśōḥ samīpam āgatya kathayāmāsuḥ, yōhanaḥ phirūśināñca śiṣyā upavasanti kintu bhavataḥ śiṣyā nōpavasanti kiṁ kāraṇamasya?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततः परं योहनः फिरूशिनाञ्चोपवासाचारिशिष्या यीशोः समीपम् आगत्य कथयामासुः, योहनः फिरूशिनाञ्च शिष्या उपवसन्ति किन्तु भवतः शिष्या नोपवसन्ति किं कारणमस्य?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ পৰং যোহনঃ ফিৰূশিনাঞ্চোপৱাসাচাৰিশিষ্যা যীশোঃ সমীপম্ আগত্য কথযামাসুঃ, যোহনঃ ফিৰূশিনাঞ্চ শিষ্যা উপৱসন্তি কিন্তু ভৱতঃ শিষ্যা নোপৱসন্তি কিং কাৰণমস্য?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ পরং যোহনঃ ফিরূশিনাঞ্চোপৱাসাচারিশিষ্যা যীশোঃ সমীপম্ আগত্য কথযামাসুঃ, যোহনঃ ফিরূশিনাঞ্চ শিষ্যা উপৱসন্তি কিন্তু ভৱতঃ শিষ্যা নোপৱসন্তি কিং কারণমস্য?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး ပရံ ယောဟနး ဖိရူၑိနာဉ္စောပဝါသာစာရိၑိၐျာ ယီၑေား သမီပမ် အာဂတျ ကထယာမာသုး, ယောဟနး ဖိရူၑိနာဉ္စ ၑိၐျာ ဥပဝသန္တိ ကိန္တု ဘဝတး ၑိၐျာ နောပဝသန္တိ ကိံ ကာရဏမသျ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH paraM yOhanaH phirUzinAnjcOpavAsAcAriziSyA yIzOH samIpam Agatya kathayAmAsuH, yOhanaH phirUzinAnjca ziSyA upavasanti kintu bhavataH ziSyA nOpavasanti kiM kAraNamasya?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:18
8 अन्तरसन्दर्भाः  

kēvalaṁ lōkadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastrēṣu ca dīrghagranthīn dhārayanti;


aparam upavāsakālē kapaṭinō janā mānuṣān upavāsaṁ jñāpayituṁ svēṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi tē svakīyaphalam alabhanta|


tēna tava yaḥ pitā guptadarśī sa prakāśya tubhyaṁ phalaṁ dāsyati|


tadā yīśustān babhāṣē yāvat kālaṁ sakhibhiḥ saha kanyāyā varastiṣṭhati tāvatkālaṁ tē kimupavastuṁ śaknuvanti? yāvatkālaṁ varastaiḥ saha tiṣṭhati tāvatkālaṁ ta upavastuṁ na śaknuvanti|


saptasu dinēṣu dinadvayamupavasāmi sarvvasampattē rdaśamāṁśaṁ dadāmi ca, ētatkathāṁ kathayan prārthayāmāsa|


yatasta īśvaradattaṁ puṇyam avijñāya svakr̥tapuṇyaṁ sthāpayitum cēṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्