Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 15:34 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

34 tatastr̥tīyapraharē yīśuruccairavadat ēlī ēlī lāmā śivaktanī arthād "hē madīśa madīśa tvaṁ paryyatyākṣīḥ kutō hi māṁ?"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ततस्तृतीयप्रहरे यीशुरुच्चैरवदत् एली एली लामा शिवक्तनी अर्थाद् "हे मदीश मदीश त्वं पर्य्यत्याक्षीः कुतो हि मां?"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ততস্তৃতীযপ্ৰহৰে যীশুৰুচ্চৈৰৱদৎ এলী এলী লামা শিৱক্তনী অৰ্থাদ্ "হে মদীশ মদীশ ৎৱং পৰ্য্যত্যাক্ষীঃ কুতো হি মাং?"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ততস্তৃতীযপ্রহরে যীশুরুচ্চৈরৱদৎ এলী এলী লামা শিৱক্তনী অর্থাদ্ "হে মদীশ মদীশ ৎৱং পর্য্যত্যাক্ষীঃ কুতো হি মাং?"

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တတသ္တၖတီယပြဟရေ ယီၑုရုစ္စဲရဝဒတ် ဧလီ ဧလီ လာမာ ၑိဝက္တနီ အရ္ထာဒ် "ဟေ မဒီၑ မဒီၑ တွံ ပရျျတျာက္ၐီး ကုတော ဟိ မာံ?"

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tatastRtIyapraharE yIzuruccairavadat ElI ElI lAmA zivaktanI arthAd "hE madIza madIza tvaM paryyatyAkSIH kutO hi mAM?"

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:34
16 अन्तरसन्दर्भाः  

tadā dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvadēśē tamiraṁ babhūva,


tr̥tīyayāmē "ēlī ēlī lāmā śivaktanī", arthāt madīśvara madīśvara kutō māmatyākṣīḥ? yīśuruccairiti jagāda|


tasya paridhēyānāṁ vibhāgārthaṁ guṭikāpātaṁ cakruḥ|


tadā samīpasthalōkānāṁ kēcit tadvākyaṁ niśamyācakhyuḥ paśyaiṣa ēliyam āhūyati|


aparañca dvitīyayāmāt tr̥tīyayāmaparyyantaṁ ravēstējasōntarhitatvāt sarvvadēśō'ndhakārēṇāvr̥tō


tatō yīśuruccairuvāca, hē pita rmamātmānaṁ tava karē samarpayē, ityuktvā sa prāṇān jahau|


ēkadā tr̥tīyapraharavēlāyāṁ sa dr̥ṣṭavān īśvarasyaikō dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, hē karṇīliya|


sa ca dēhavāsakālē bahukrandanēnāśrupātēna ca mr̥tyuta uddharaṇē samarthasya pituḥ samīpē punaḥ punarvinatiṁ prarthanāñca kr̥tvā tatphalarūpiṇīṁ śaṅkātō rakṣāṁ prāpya ca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्