Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:69 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

69 athānyā dāsī pitaraṁ dr̥ṣṭvā samīpasthān janān jagāda ayaṁ tēṣāmēkō janaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

69 अथान्या दासी पितरं दृष्ट्वा समीपस्थान् जनान् जगाद अयं तेषामेको जनः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

69 অথান্যা দাসী পিতৰং দৃষ্ট্ৱা সমীপস্থান্ জনান্ জগাদ অযং তেষামেকো জনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

69 অথান্যা দাসী পিতরং দৃষ্ট্ৱা সমীপস্থান্ জনান্ জগাদ অযং তেষামেকো জনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

69 အထာနျာ ဒါသီ ပိတရံ ဒၖၐ္ဋွာ သမီပသ္ထာန် ဇနာန် ဇဂါဒ အယံ တေၐာမေကော ဇနး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

69 athAnyA dAsI pitaraM dRSTvA samIpasthAn janAn jagAda ayaM tESAmEkO janaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:69
7 अन्तरसन्दर्भाः  

parīkṣāyāṁ yathā na patatha tadarthaṁ sacētanāḥ santaḥ prārthayadhvaṁ; mana udyuktamiti satyaṁ kintu vapuraśaktikaṁ|


kintu sōpahnutya jagāda tamahaṁ na vadmi tvaṁ yat kathayami tadapyahaṁ na buddhyē| tadānīṁ pitarē catvaraṁ gatavati kuेkkuṭō rurāva|


tataḥ sa dvitīyavāram apahnutavān paścāt tatrasthā lōkāḥ pitaraṁ prōcustvamavaśyaṁ tēṣāmēkō janaḥ yatastvaṁ gālīlīyō nara iti tavōccāraṇaṁ prakāśayati|


kṣaṇāntarē'nyajanastaṁ dr̥ṣṭvābravīt tvamapi tēṣāṁ nikarasyaikajanōsi| pitaraḥ pratyuvāca hē nara nāhamasmi|


tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sōvadad ahaṁ na bhavāmi|


śimōnpitarastiṣṭhan vahnitāpaṁ sēvatē, ētasmin samayē kiyantastam apr̥cchan tvaṁ kim ētasya janasya śiṣyō na? tataḥ sōpahnutyābravīd ahaṁ na bhavāmi|


hē bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpē patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādr̥kparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्