Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 manujatanayamadhi yādr̥śaṁ likhitamāstē tadanurūpā gatistasya bhaviṣyati, kintu yō janō mānavasutaṁ samarpayiṣyatē hanta tasya janmābhāvē sati bhadramabhaviṣyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 मनुजतनयमधि यादृशं लिखितमास्ते तदनुरूपा गतिस्तस्य भविष्यति, किन्तु यो जनो मानवसुतं समर्पयिष्यते हन्त तस्य जन्माभावे सति भद्रमभविष्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 মনুজতনযমধি যাদৃশং লিখিতমাস্তে তদনুৰূপা গতিস্তস্য ভৱিষ্যতি, কিন্তু যো জনো মানৱসুতং সমৰ্পযিষ্যতে হন্ত তস্য জন্মাভাৱে সতি ভদ্ৰমভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 মনুজতনযমধি যাদৃশং লিখিতমাস্তে তদনুরূপা গতিস্তস্য ভৱিষ্যতি, কিন্তু যো জনো মানৱসুতং সমর্পযিষ্যতে হন্ত তস্য জন্মাভাৱে সতি ভদ্রমভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 မနုဇတနယမဓိ ယာဒၖၑံ လိခိတမာသ္တေ တဒနုရူပါ ဂတိသ္တသျ ဘဝိၐျတိ, ကိန္တု ယော ဇနော မာနဝသုတံ သမရ္ပယိၐျတေ ဟန္တ တသျ ဇန္မာဘာဝေ သတိ ဘဒြမဘဝိၐျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 manujatanayamadhi yAdRzaM likhitamAstE tadanurUpA gatistasya bhaviSyati, kintu yO janO mAnavasutaM samarpayiSyatE hanta tasya janmAbhAvE sati bhadramabhaviSyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:21
28 अन्तरसन्दर्भाः  

tathā satītthaṁ ghaṭiṣyatē dharmmapustakasya yadidaṁ vākyaṁ tat kathaṁ sidhyēt?


kintu bhaviṣyadvādināṁ vākyānāṁ saṁsiddhayē sarvvamētadabhūt|tadā sarvvē śiṣyāstaṁ vihāya palāyanta|


tataḥ sa pratyavadad ētēṣāṁ dvādaśānāṁ yō janō mayā samaṁ bhōjanāpātrē pāṇiṁ majjayiṣyati sa ēva|


aparañca tēṣāṁ bhōjanasamayē yīśuḥ pūpaṁ gr̥hītvēśvaraguṇān anukīrtya bhaṅktvā tēbhyō dattvā babhāṣē, ētad gr̥hītvā bhuñjīdhvam ētanmama vigraharūpaṁ|


madhyēmandiraṁ samupadiśan pratyahaṁ yuṣmābhiḥ saha sthitavānatahaṁ, tasmin kālē yūyaṁ māṁ nādīdharata, kintvanēna śāstrīyaṁ vacanaṁ sēdhanīyaṁ|


yathā nirūpitamāstē tadanusārēṇā manuṣyapuुtrasya gati rbhaviṣyati kintu yastaṁ parakarēṣu samarpayiṣyati tasya santāpō bhaviṣyati|


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ granthēṣu gītapustakē ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyantē yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadētadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|


san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|


tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusārēṇa mr̥tyau samarpitē sati yūyaṁ taṁ dhr̥tvā duṣṭalōkānāṁ hastaiḥ kruśē vidhitvāhata|


phalatastava hastēna mantraṇayā ca pūrvva yadyat sthirīkr̥taṁ tad yathā siddhaṁ bhavati tadarthaṁ tvaṁ yam athiṣiktavān sa ēva pavitrō yīśustasya prātikūlyēna hērōd pantīyapīlātō


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्