Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tē tasya vākyaṁ samākarṇya santuṣṭāḥ santastasmai mudrā dātuṁ pratyajānata; tasmāt sa taṁ tēṣāṁ karēṣu samarpaṇāyōpāyaṁ mr̥gayāmāsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ते तस्य वाक्यं समाकर्ण्य सन्तुष्टाः सन्तस्तस्मै मुद्रा दातुं प्रत्यजानत; तस्मात् स तं तेषां करेषु समर्पणायोपायं मृगयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তে তস্য ৱাক্যং সমাকৰ্ণ্য সন্তুষ্টাঃ সন্তস্তস্মৈ মুদ্ৰা দাতুং প্ৰত্যজানত; তস্মাৎ স তং তেষাং কৰেষু সমৰ্পণাযোপাযং মৃগযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তে তস্য ৱাক্যং সমাকর্ণ্য সন্তুষ্টাঃ সন্তস্তস্মৈ মুদ্রা দাতুং প্রত্যজানত; তস্মাৎ স তং তেষাং করেষু সমর্পণাযোপাযং মৃগযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တေ တသျ ဝါကျံ သမာကရ္ဏျ သန္တုၐ္ဋား သန္တသ္တသ္မဲ မုဒြာ ဒါတုံ ပြတျဇာနတ; တသ္မာတ် သ တံ တေၐာံ ကရေၐု သမရ္ပဏာယောပါယံ မၖဂယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tE tasya vAkyaM samAkarNya santuSTAH santastasmai mudrA dAtuM pratyajAnata; tasmAt sa taM tESAM karESu samarpaNAyOpAyaM mRgayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:11
14 अन्तरसन्दर्भाः  

tatō dvādaśaśiṣyāṇām īṣkariyōtīyayihūdānāmaka ēkaḥ śiṣyaḥ pradhānayājakānāmantikaṁ gatvā kathitavān,


yadi yuṣmākaṁ karēṣu yīśuṁ samarpayāmi, tarhi kiṁ dāsyatha? tadānīṁ tē tasmai triṁśanmudrā dātuṁ sthirīkr̥tavantaḥ|


tataḥ paraṁ dvādaśānāṁ śiṣyāṇāmēka īṣkariyōtīyayihūdākhyō yīśuṁ parakarēṣu samarpayituṁ pradhānayājakānāṁ samīpamiyāya|


anantaraṁ kiṇvaśūnyapūpōtsavasya prathamē'hani nistārōtmavārthaṁ mēṣamāraṇāsamayē śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārōtsavasya bhōjyamāsādayiṣyāmaḥ? kimicchati bhavān?


ētastin samayē dvādaśaśiṣyēṣu gaṇita īṣkariyōtīyarūḍhimān yō yihūdāstasyāntaḥkaraṇaṁ śaitānāśritatvāt


yatō'rthaspr̥hā sarvvēṣāṁ duritānāṁ mūlaṁ bhavati tāmavalambya kēcid viśvāsād abhraṁśanta nānāklēśaiśca svān avidhyan|


tān dhik, tē kābilō mārgē caranti pāritōṣikasyāśātō biliyamō bhrāntimanudhāvanti kōrahasya durmmukhatvēna vinaśyanti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्