Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:35 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

35 anantaraṁ madhyēmandiram upadiśan yīśurimaṁ praśnaṁ cakāra, adhyāpakā abhiṣiktaṁ (tārakaṁ) kutō dāyūdaḥ santānaṁ vadanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 अनन्तरं मध्येमन्दिरम् उपदिशन् यीशुरिमं प्रश्नं चकार, अध्यापका अभिषिक्तं (तारकं) कुतो दायूदः सन्तानं वदन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অনন্তৰং মধ্যেমন্দিৰম্ উপদিশন্ যীশুৰিমং প্ৰশ্নং চকাৰ, অধ্যাপকা অভিষিক্তং (তাৰকং) কুতো দাযূদঃ সন্তানং ৱদন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অনন্তরং মধ্যেমন্দিরম্ উপদিশন্ যীশুরিমং প্রশ্নং চকার, অধ্যাপকা অভিষিক্তং (তারকং) কুতো দাযূদঃ সন্তানং ৱদন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အနန္တရံ မဓျေမန္ဒိရမ် ဥပဒိၑန် ယီၑုရိမံ ပြၑ္နံ စကာရ, အဓျာပကာ အဘိၐိက္တံ (တာရကံ) ကုတော ဒါယူဒး သန္တာနံ ဝဒန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 anantaraM madhyEmandiram upadizan yIzurimaM praznaM cakAra, adhyApakA abhiSiktaM (tArakaM) kutO dAyUdaH santAnaM vadanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:35
12 अन्तरसन्दर्भाः  

tadānīṁ yīśu rjananivahaṁ jagāda, yūyaṁ khaḍgayaṣṭīn ādāya māṁ kiṁ cauraṁ dharttumāyātāḥ? ahaṁ pratyahaṁ yuṣmābhiḥ sākamupaviśya samupādiśaṁ, tadā māṁ nādharata;


tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā hē dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau prōcairāhūyantau tatpaścād vavrajatuḥ|


anantaraṁ sa tatsthānāt prasthāya yarddananadyāḥ pārē yihūdāpradēśa upasthitavān, tatra tadantikē lōkānāṁ samāgamē jātē sa nijarītyanusārēṇa punastān upadidēśa|


anantaraṁ tē puna ryirūśālamaṁ praviviśuḥ, yīśu ryadā madhyēmandiram itastatō gacchati, tadānīṁ pradhānayājakā upādhyāyāḥ prāñcaśca tadantikamētya kathāmimāṁ papracchuḥ,


madhyēmandiraṁ samupadiśan pratyahaṁ yuṣmābhiḥ saha sthitavānatahaṁ, tasmin kālē yūyaṁ māṁ nādīdharata, kintvanēna śāstrīyaṁ vacanaṁ sēdhanīyaṁ|


paścāt sa pratyahaṁ madhyēmandiram upadidēśa; tataḥ pradhānayājakā adhyāpakāḥ prācīnāśca taṁ nāśayituṁ cicēṣṭirē;


athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ


aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|


san pratyuktavān sarvvalōkānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagēhē mandirē cāśikṣayaṁ|


sōbhiṣikttō dāyūdō vaṁśē dāyūdō janmasthānē baitlēhami pattanē janiṣyatē dharmmagranthē kimitthaṁ likhitaṁ nāsti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्