Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 tatastau gatvā dvimārgamēlanē kasyacid dvārasya pārśvē taṁ garddabhaśāvakaṁ prāpya mōcayataḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततस्तौ गत्वा द्विमार्गमेलने कस्यचिद् द्वारस्य पार्श्वे तं गर्द्दभशावकं प्राप्य मोचयतः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততস্তৌ গৎৱা দ্ৱিমাৰ্গমেলনে কস্যচিদ্ দ্ৱাৰস্য পাৰ্শ্ৱে তং গৰ্দ্দভশাৱকং প্ৰাপ্য মোচযতঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততস্তৌ গৎৱা দ্ৱিমার্গমেলনে কস্যচিদ্ দ্ৱারস্য পার্শ্ৱে তং গর্দ্দভশাৱকং প্রাপ্য মোচযতঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတသ္တော် ဂတွာ ဒွိမာရ္ဂမေလနေ ကသျစိဒ် ဒွါရသျ ပါရ္ၑွေ တံ ဂရ္ဒ္ဒဘၑာဝကံ ပြာပျ မောစယတး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tatastau gatvA dvimArgamElanE kasyacid dvArasya pArzvE taM garddabhazAvakaM prApya mOcayataH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:4
8 अन्तरसन्दर्भाः  

yuvāṁ sammukhasthagrāmaṁ gatvā baddhāṁ yāṁ savatsāṁ garddabhīṁ haṭhāt prāpsyathaḥ, tāṁ mōcayitvā madantikam ānayataṁ|


tadā śiṣyā yīśōstādr̥śanidēśānurūpakarmma vidhāya tatra nistāramahabhōjyamāsādayāmāsuḥ|


kintu yuvāṁ karmmēdaṁ kutaḥ kuruthaḥ? kathāmimāṁ yadi kōpi pr̥cchati tarhi prabhōratra prayōjanamastīti kathitē sa śīghraṁ tamatra prēṣayiṣyati|


ētarhi tatrōpasthitalōkānāṁ kaścid apr̥cchat, garddabhaśiśuṁ kutō mōcayathaḥ?


tatastasya mātā dāsānavōcad ayaṁ yad vadati tadēva kuruta|


viśvāsēnēbrāhīm āhūtaḥ san ājñāṁ gr̥hītvā yasya sthānasyādhikārastēna prāptavyastat sthānaṁ prasthitavān kintu prasthānasamayē kka yāmīti nājānāt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्