Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:31 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

31 tē parasparaṁ vivēktuṁ prārēbhirē, tad īśvarād babhūvēti cēd vadāmastarhi kutastaṁ na pratyaita? kathamētāṁ kathayiṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 ते परस्परं विवेक्तुं प्रारेभिरे, तद् ईश्वराद् बभूवेति चेद् वदामस्तर्हि कुतस्तं न प्रत्यैत? कथमेतां कथयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তে পৰস্পৰং ৱিৱেক্তুং প্ৰাৰেভিৰে, তদ্ ঈশ্ৱৰাদ্ বভূৱেতি চেদ্ ৱদামস্তৰ্হি কুতস্তং ন প্ৰত্যৈত? কথমেতাং কথযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তে পরস্পরং ৱিৱেক্তুং প্রারেভিরে, তদ্ ঈশ্ৱরাদ্ বভূৱেতি চেদ্ ৱদামস্তর্হি কুতস্তং ন প্রত্যৈত? কথমেতাং কথযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တေ ပရသ္ပရံ ဝိဝေက္တုံ ပြာရေဘိရေ, တဒ် ဤၑွရာဒ် ဗဘူဝေတိ စေဒ် ဝဒါမသ္တရှိ ကုတသ္တံ န ပြတျဲတ? ကထမေတာံ ကထယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tE parasparaM vivEktuM prArEbhirE, tad IzvarAd babhUvEti cEd vadAmastarhi kutastaM na pratyaita? kathamEtAM kathayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:31
11 अन्तरसन्दर्भाः  

tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|


yōhanō majjanam īśvarāt jātaṁ kiṁ mānavāt? tanmahyaṁ kathayata|


mānavād abhavaditi cēd vadāmastarhi lōkēbhyō bhayamasti yatō hētōḥ sarvvē yōhanaṁ satyaṁ bhaviṣyadvādinaṁ manyantē|


tatō yōhanapi pracāryya sākṣyamidaṁ dattavān yō mama paścād āgamiṣyati sa mattō gurutaraḥ; yatō matpūrvvaṁ sa vidyamāna āsīt; yadartham ahaṁ sākṣyamidam adāṁ sa ēṣaḥ|


parē'hani yōhan svanikaṭamāgacchantaṁ yiśuṁ vilōkya prāvōcat jagataḥ pāpamōcakam īśvarasya mēṣaśāvakaṁ paśyata|


avastannirīkṣyāyam īśvarasya tanaya iti pramāṇaṁ dadāmi|


yiśuṁ gacchantaṁ vilōkya gaditavān, īśvarasya mēṣaśāvakaṁ paśyataṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्