Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:51 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

51 tatō yīśustamavadat tvayā kiṁ prārthyatē? tubhyamahaṁ kiṁ kariṣyāmī? tadā sōndhastamuvāca, hē gurō madīyā dr̥ṣṭirbhavēt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 ततो यीशुस्तमवदत् त्वया किं प्रार्थ्यते? तुभ्यमहं किं करिष्यामी? तदा सोन्धस्तमुवाच, हे गुरो मदीया दृष्टिर्भवेत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 ততো যীশুস্তমৱদৎ ৎৱযা কিং প্ৰাৰ্থ্যতে? তুভ্যমহং কিং কৰিষ্যামী? তদা সোন্ধস্তমুৱাচ, হে গুৰো মদীযা দৃষ্টিৰ্ভৱেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 ততো যীশুস্তমৱদৎ ৎৱযা কিং প্রার্থ্যতে? তুভ্যমহং কিং করিষ্যামী? তদা সোন্ধস্তমুৱাচ, হে গুরো মদীযা দৃষ্টির্ভৱেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 တတော ယီၑုသ္တမဝဒတ် တွယာ ကိံ ပြာရ္ထျတေ? တုဘျမဟံ ကိံ ကရိၐျာမီ? တဒါ သောန္ဓသ္တမုဝါစ, ဟေ ဂုရော မဒီယာ ဒၖၐ္ဋိရ္ဘဝေတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 tatO yIzustamavadat tvayA kiM prArthyatE? tubhyamahaM kiM kariSyAmI? tadA sOndhastamuvAca, hE gurO madIyA dRSTirbhavEt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:51
11 अन्तरसन्दर्भाः  

haṭṭhē namaskāraṁ gururiti sambōdhanañcaitāni sarvvāṇi vāñchanti|


kintu yūyaṁ gurava iti sambōdhanīyā mā bhavata, yatō yuṣmākam ēkaḥ khrīṣṭaēva guru


yūyaṁ tēṣāmiva mā kuruta, yasmāt yuṣmākaṁ yad yat prayōjanaṁ yācanātaḥ prāgēva yuṣmākaṁ pitā tat jānāti|


yācadhvaṁ tatō yuṣmabhyaṁ dāyiṣyatē; mr̥gayadhvaṁ tata uddēśaṁ lapsyadhvē; dvāram āhata, tatō yuṣmatkr̥tē muktaṁ bhaviṣyati|


tataḥ sa kathitavān, yuvāṁ kimicchathaḥ? kiṁ mayā yuṣmadarthaṁ karaṇīyaṁ?


tadā sa uttarīyavastraṁ nikṣipya prōtthāya yīśōḥ samīpaṁ gataḥ|


tadā yīśustām avadat hē mariyam| tataḥ sā parāvr̥tya pratyavadat hē rabbūnī arthāt hē gurō|


tadā sahasrasēnāpatistasya hastaṁ dhr̥tvā nirjanasthānaṁ nītvā pr̥ṣṭhavān tava kiṁ nivēdanaṁ? tat kathaya|


yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣayē svaprārthanīyam īśvarāya nivēdayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्