Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:43 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

43 īśvarasya mahāśaktim imāṁ vilōkya sarvvē camaccakruḥ; itthaṁ yīśōḥ sarvvābhiḥ kriyābhiḥ sarvvairlōkairāścaryyē manyamānē sati sa śiṣyān babhāṣē,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 ईश्वरस्य महाशक्तिम् इमां विलोक्य सर्व्वे चमच्चक्रुः; इत्थं यीशोः सर्व्वाभिः क्रियाभिः सर्व्वैर्लोकैराश्चर्य्ये मन्यमाने सति स शिष्यान् बभाषे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 ঈশ্ৱৰস্য মহাশক্তিম্ ইমাং ৱিলোক্য সৰ্ৱ্ৱে চমচ্চক্ৰুঃ; ইত্থং যীশোঃ সৰ্ৱ্ৱাভিঃ ক্ৰিযাভিঃ সৰ্ৱ্ৱৈৰ্লোকৈৰাশ্চৰ্য্যে মন্যমানে সতি স শিষ্যান্ বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 ঈশ্ৱরস্য মহাশক্তিম্ ইমাং ৱিলোক্য সর্ৱ্ৱে চমচ্চক্রুঃ; ইত্থং যীশোঃ সর্ৱ্ৱাভিঃ ক্রিযাভিঃ সর্ৱ্ৱৈর্লোকৈরাশ্চর্য্যে মন্যমানে সতি স শিষ্যান্ বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ဤၑွရသျ မဟာၑက္တိမ် ဣမာံ ဝိလောကျ သရွွေ စမစ္စကြုး; ဣတ္ထံ ယီၑေား သရွွာဘိး ကြိယာဘိး သရွွဲရ္လောကဲရာၑ္စရျျေ မနျမာနေ သတိ သ ၑိၐျာန် ဗဘာၐေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 Izvarasya mahAzaktim imAM vilOkya sarvvE camaccakruH; itthaM yIzOH sarvvAbhiH kriyAbhiH sarvvairlOkairAzcaryyE manyamAnE sati sa ziSyAn babhASE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:43
14 अन्तरसन्दर्भाः  

aparaṁ tēṣāṁ gālīlpradēśē bhramaṇakālē yīśunā tē gaditāḥ, manujasutō janānāṁ karēṣu samarpayiṣyatē tai rhaniṣyatē ca,


atha naukāmāruhya tasmin tēṣāṁ sannidhiṁ gatē vātō nivr̥ttaḥ; tasmāttē manaḥsu vismitā āścaryyaṁ mēnirē|


tatastatkṣaṇāt tasya cakṣuṣī prasannē; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālōkya sarvvē lōkā īśvaraṁ praśaṁsitum ārēbhirē|


tataḥ sarvvē lōkāścamatkr̥tya parasparaṁ vaktumārēbhirē kōyaṁ camatkāraḥ| ēṣa prabhāvēṇa parākramēṇa cāmēdhyabhūtān ājñāpayati tēnaiva tē bahirgacchanti|


tasmāt sarvvē vismaya prāptā manaḥsu bhītāśca vayamadyāsambhavakāryyāṇyadarśāma ityuktvā paramēśvaraṁ dhanyaṁ prōditāḥ|


yatō jālē patitānāṁ matsyānāṁ yūthāt śimōn tatsaṅginaśca camatkr̥tavantaḥ; śimōnaḥ sahakāriṇau sivadēḥ putrau yākūb yōhan cēmau tādr̥śau babhūvatuḥ|


sa tān babhāṣē yuṣmākaṁ viśvāsaḥ ka? tasmāttē bhītā vismitāśca parasparaṁ jagaduḥ, ahō kīdr̥gayaṁ manujaḥ pavanaṁ pānīyañcādiśati tadubhayaṁ tadādēśaṁ vahati|


tatastasminnāgatamātrē bhūtastaṁ bhūmau pātayitvā vidadāra; tadā yīśustamamēdhyaṁ bhūtaṁ tarjayitvā bālakaṁ svasthaṁ kr̥tvā tasya pitari samarpayāmāsa|


yatō 'smākaṁ prabhō ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayantō vayaṁ kalpitānyupākhyānānyanvagacchāmēti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇō bhūtvā bhāṣitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्