Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 bahutithakālaṁ bhūtagrasta ēkō mānuṣaḥ purādāgatya taṁ sākṣāccakāra| sa manuṣō vāsō na paridadhat gr̥hē ca na vasan kēvalaṁ śmaśānam adhyuvāsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 बहुतिथकालं भूतग्रस्त एको मानुषः पुरादागत्य तं साक्षाच्चकार। स मनुषो वासो न परिदधत् गृहे च न वसन् केवलं श्मशानम् अध्युवास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 বহুতিথকালং ভূতগ্ৰস্ত একো মানুষঃ পুৰাদাগত্য তং সাক্ষাচ্চকাৰ| স মনুষো ৱাসো ন পৰিদধৎ গৃহে চ ন ৱসন্ কেৱলং শ্মশানম্ অধ্যুৱাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 বহুতিথকালং ভূতগ্রস্ত একো মানুষঃ পুরাদাগত্য তং সাক্ষাচ্চকার| স মনুষো ৱাসো ন পরিদধৎ গৃহে চ ন ৱসন্ কেৱলং শ্মশানম্ অধ্যুৱাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဗဟုတိထကာလံ ဘူတဂြသ္တ ဧကော မာနုၐး ပုရာဒါဂတျ တံ သာက္ၐာစ္စကာရ၊ သ မနုၐော ဝါသော န ပရိဒဓတ် ဂၖဟေ စ န ဝသန် ကေဝလံ ၑ္မၑာနမ် အဓျုဝါသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 bahutithakAlaM bhUtagrasta EkO mAnuSaH purAdAgatya taM sAkSAccakAra| sa manuSO vAsO na paridadhat gRhE ca na vasan kEvalaM zmazAnam adhyuvAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:27
8 अन्तरसन्दर्भाः  

tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, tēṣu sarvvēṣu tasya samīpam ānītēṣu sa tān svasthān cakāra|


yīśōḥ sannidhiṁ gatvā taṁ bhūtagrastam arthād bāhinībhūtagrastaṁ naraṁ savastraṁ sacētanaṁ samupaviṣṭañca dr̥ृṣṭvā bibhyuḥ|


tataḥ paraṁ gālīlpradēśasya sammukhasthagidērīyapradēśē naukāyāṁ lagantyāṁ taṭē'varōhamāvād


sa yīśuṁ dr̥ṣṭvaiva cīcchabdaṁ cakāra tasya sammukhē patitvā prōccairjagāda ca, hē sarvvapradhānēśvarasya putra, mayā saha tava kaḥ sambandhaḥ? tvayi vinayaṁ karōmi māṁ mā yātaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्