Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:47 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

47 atastvāṁ vyāharāmi, ētasyā bahu pāpamakṣamyata tatō bahu prīyatē kintu yasyālpapāpaṁ kṣamyatē sōlpaṁ prīyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 अतस्त्वां व्याहरामि, एतस्या बहु पापमक्षम्यत ततो बहु प्रीयते किन्तु यस्याल्पपापं क्षम्यते सोल्पं प्रीयते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 অতস্ত্ৱাং ৱ্যাহৰামি, এতস্যা বহু পাপমক্ষম্যত ততো বহু প্ৰীযতে কিন্তু যস্যাল্পপাপং ক্ষম্যতে সোল্পং প্ৰীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 অতস্ত্ৱাং ৱ্যাহরামি, এতস্যা বহু পাপমক্ষম্যত ততো বহু প্রীযতে কিন্তু যস্যাল্পপাপং ক্ষম্যতে সোল্পং প্রীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 အတသ္တွာံ ဝျာဟရာမိ, ဧတသျာ ဗဟု ပါပမက္ၐမျတ တတော ဗဟု ပြီယတေ ကိန္တု ယသျာလ္ပပါပံ က္ၐမျတေ သောလ္ပံ ပြီယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 atastvAM vyAharAmi, EtasyA bahu pApamakSamyata tatO bahu prIyatE kintu yasyAlpapApaM kSamyatE sOlpaM prIyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:47
25 अन्तरसन्दर्भाः  

yaśca sutē sutāyāṁ vā mattōdhikaṁ prīyatē, sēाpi na madarhaḥ|


tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavēt tarhi ēnaṁ spr̥śati yā strī sā kā kīdr̥śī cēti jñātuṁ śaknuyāt yataḥ sā duṣṭā|


tvañca madīyōttamāṅgē kiñcidapi tailaṁ nāmardīḥ kintu yōṣidēṣā mama caraṇau sugandhitailēnāmarddīt|


tataḥ paraṁ sa tāṁ babhāṣē, tvadīyaṁ pāpamakṣamyata|


isrāyēlvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kr̥tvā svadakṣiṇapārśvē tasyānnatim akarōt|


adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|


vayaṁ khrīṣṭasya prēmnā samākr̥ṣyāmahē yataḥ sarvvēṣāṁ vinimayēna yadyēkō janō'mriyata tarhi tē sarvvē mr̥tā ityāsmābhi rbudhyatē|


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


yē kēcit prabhau yīśukhrīṣṭē'kṣayaṁ prēma kurvvanti tān prati prasādō bhūyāt| tathāstu|


mayā yat prārthyatē tad idaṁ yuṣmākaṁ prēma nityaṁ vr̥ddhiṁ gatvā


aparaṁ khrīṣṭē yīśau viśvāsaprēmabhyāṁ sahitō'smatprabhōranugrahō 'tīva pracurō'bhat|


kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


hē mama priyabālakāḥ, vākyēna jihvayā vāsmābhiḥ prēma na karttavyaṁ kintu kāryyēṇa satyatayā caiva|


asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahē|


yata īśvarē yat prēma tat tadīyājñāpālanēnāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhōrā na bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्