Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:33 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

33 yatō yōhan majjaka āgatya pūpaṁ nākhādat drākṣārasañca nāpivat tasmād yūyaṁ vadatha, bhūtagrastōyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 यतो योहन् मज्जक आगत्य पूपं नाखादत् द्राक्षारसञ्च नापिवत् तस्माद् यूयं वदथ, भूतग्रस्तोयम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 যতো যোহন্ মজ্জক আগত্য পূপং নাখাদৎ দ্ৰাক্ষাৰসঞ্চ নাপিৱৎ তস্মাদ্ যূযং ৱদথ, ভূতগ্ৰস্তোযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 যতো যোহন্ মজ্জক আগত্য পূপং নাখাদৎ দ্রাক্ষারসঞ্চ নাপিৱৎ তস্মাদ্ যূযং ৱদথ, ভূতগ্রস্তোযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ယတော ယောဟန် မဇ္ဇက အာဂတျ ပူပံ နာခါဒတ် ဒြာက္ၐာရသဉ္စ နာပိဝတ် တသ္မာဒ် ယူယံ ဝဒထ, ဘူတဂြသ္တောယမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 yatO yOhan majjaka Agatya pUpaM nAkhAdat drAkSArasanjca nApivat tasmAd yUyaM vadatha, bhUtagrastOyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:33
12 अन्तरसन्दर्भाः  

yadi śiṣyō nijagurō rdāsaśca svaprabhōḥ samānō bhavati tarhi tad yathēṣṭaṁ| cēttairgr̥hapatirbhūtarāja ucyatē, tarhi parivārāḥ kiṁ tathā na vakṣyantē?


tadānōṁ yōhnnāmā majjayitā yihūdīyadēśasya prāntaram upasthāya pracārayan kathayāmāsa,


ētadvacanaṁ yiśayiyabhaviṣyadvādinā yōhanamuddiśya bhāṣitam| yōhanō vasanaṁ mahāṅgarōmajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|


asya yōhanaḥ paridhēyāni kramēlakalōmajāni, tasya kaṭibandhanaṁ carmmajātam, tasya bhakṣyāṇi ca śūkakīṭā vanyamadhūni cāsan|


yatō hētōḥ sa paramēśvarasya gōcarē mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitrēṇātmanā paripūrṇaḥ


yē bālakā vipaṇyām upaviśya parasparam āhūya vākyamidaṁ vadanti, vayaṁ yuṣmākaṁ nikaṭē vaṁśīravādiṣma, kintu yūyaṁ nānarttiṣṭa, vayaṁ yuṣmākaṁ nikaṭa arōdiṣma, kintu yuyaṁ na vyalapiṣṭa, bālakairētādr̥śaistēṣām upamā bhavati|


tataḥ paraṁ mānavasuta āgatyākhādadapivañca tasmād yūyaṁ vadatha, khādakaḥ surāpaścāṇḍālapāpināṁ bandhurēkō janō dr̥śyatām|


tatō bahavō vyāharan ēṣa bhūtagrasta unmattaśca, kuta ētasya kathāṁ śr̥ṇutha?


tadā yihūdīyāḥ pratyavādiṣuḥ tvamēkaḥ śōmirōṇīyō bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?


yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvvē mr̥tāḥ kintu tvaṁ bhāṣasē yō narō mama bhāratīṁ gr̥hlāti sa jātu nidhānāsvādaṁ na lapsyatē|


aparē kēcit parihasya kathitavanta ētē navīnadrākṣārasēna mattā abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्