Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 tadā yīśustēṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ prōvāca, tvamutthāya madhyasthānē tiṣṭha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तदा यीशुस्तेषां चिन्तां विदित्वा तं शुष्ककरं पुमांसं प्रोवाच, त्वमुत्थाय मध्यस्थाने तिष्ठ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদা যীশুস্তেষাং চিন্তাং ৱিদিৎৱা তং শুষ্ককৰং পুমাংসং প্ৰোৱাচ, ৎৱমুত্থায মধ্যস্থানে তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদা যীশুস্তেষাং চিন্তাং ৱিদিৎৱা তং শুষ্ককরং পুমাংসং প্রোৱাচ, ৎৱমুত্থায মধ্যস্থানে তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါ ယီၑုသ္တေၐာံ စိန္တာံ ဝိဒိတွာ တံ ၑုၐ္ကကရံ ပုမာံသံ ပြောဝါစ, တွမုတ္ထာယ မဓျသ္ထာနေ တိၐ္ဌ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadA yIzustESAM cintAM viditvA taM zuSkakaraM pumAMsaM prOvAca, tvamutthAya madhyasthAnE tiSTha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:8
19 अन्तरसन्दर्भाः  

tataḥ sa tēṣām ētādr̥śīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kr̥ta ētādr̥śīṁ kucintāṁ kurutha?


tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthānē tvamuttiṣṭha|


tāṁ tatrōpasthitāṁ vilōkya yīśustāmāhūya kathitavān hē nāri tava daurbbalyāt tvaṁ muktā bhava|


tadā yīśustēṣām itthaṁ cintanaṁ viditvā tēbhyōkathayad yūyaṁ manōbhiḥ kutō vitarkayatha?


tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pr̥cchāmi, viśrāmavārē hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, ētēṣāṁ kiṁ karmmakaraṇīyam?


sa mānavēṣu kasyacit pramāṇaṁ nāpēkṣata yatō manujānāṁ madhyē yadyadasti tattat sōjānāt|


paścāt sa tr̥tīyavāraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? ētadvākyaṁ tr̥tīyavāraṁ pr̥ṣṭavān tasmāt pitarō duḥkhitō bhūtvā'kathayat hē prabhō bhavataḥ kimapyagōcaraṁ nāsti tvayyahaṁ prīyē tad bhavān jānāti; tatō yīśuravadat tarhi mama mēṣagaṇaṁ pālaya|


dinē tiṣṭhati matprērayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyatē tādr̥śī niśāgacchati|


tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manyē|


yasya sākṣād akṣōbhaḥ san kathāṁ kathayāmi sa rājā tadvr̥ttāntaṁ jānāti tasya samīpē kimapi guptaṁ nēti mayā niścitaṁ budhyatē yatastad vijanē na kr̥taṁ|


tat tēṣāṁ vināśasya lakṣaṇaṁ yuṣmākañcēśvaradattaṁ paritrāṇasya lakṣaṇaṁ bhaviṣyati|


aparaṁ yasya samīpē svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgōcaraḥ kō'pi prāṇī nāsti tasya dr̥ṣṭau sarvvamēvānāvr̥taṁ prakāśitañcāstē|


asmākaṁ vinimayēna khrīṣṭaḥ śarīrasambandhē daṇḍaṁ bhuktavān atō hētōḥ śarīrasambandhē yō daṇḍaṁ bhuktavān sa pāpāt mukta


tasyāḥ santānāṁśca mr̥tyunā haniṣyāmi| tēnāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamēkaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayō jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्